SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.orga Acharya shi Acharya Shri Kailassagarsuri Gyanmandir प्राकृतपैङ्गलम् । मिलित्वा नव, शेषभूते त्रयोदशाङ्के नवाङ्ग हुने कृते चतरङ्कस्तिष्ठति, तेन एतादृशचतुर्थस्थानमिति वक्रव्यम् । यदि तु षट्कस्लप्रस्तारे लघुषदं कुत्रास्तौति प्रश्नस्तत्र पूर्ववदेकादित्रयोदशान्ता १३१५८१९ अका देयाः, तत्र च गुरोरभावात् गुरूपयकाभावः, तेन शेषाङ्के किमपि कन्नौयं नास्ति, ततः शेषाङ्क एवावशिष्यते। तथाच षट्कलप्रस्तारस्य त्रयोदशस्थाने लघुषद्धं पततीति वाच्यम् । (C), ३८ । निर्दिष्टप्रस्तारक्रमस्थितिनिर्धारितसंख्याकगुरुलघुयुतत्वं रूपनिर्णैतस्वरूपे भेदे प्रथमत्व द्वितीयत्वादिधर्मनिर्धारणमुद्दिष्टं । तद्विविधं मात्रावर्णभेदात् । तत्र केनचित्कौतुकाइद्दिष्टे [?] पृष्टे तत्प्रकारमाह। पुब्ब जुत्रलेति। पुब्ब जुत्रल मरि अंका- पूर्वयुगलसदृशांकान्, अत्र पूर्वपदस्य पूर्वीकपरत्वात् पूर्वयुगलेत्यस्य पूर्वाकयुगलेत्यर्थः । एवं च पूर्व यदंकयुगलं तत्सदृशं तत्तुल्यं तदैक्यक्रियया यत्संपद्यते इति यावत् तमंकमित्यर्थः । दिन्नसु- ददख, अनि रितप्रथमवद्वितीयत्वादिधर्मकभेदस्वरूपं लिखित्वा तदक्षरोपरि पूर्वाकयुगलसदृशांक यथाप्रस्तारसंख्यं क्रमेणोत्तरोत्तरं स्थापयेत्यर्थः । अत्र यतः पूर्वाक एव नास्ति ततः] प्रथमातिक्रमे कारणाभावात् प्रथमोऽकः स्थाप्यः, यतश्च पूर्वम् अंकयुगलं नास्ति तत्र यएव पूर्वीको भवति तद्विगुणितांकः स्थाप्य इति गुरूपदे शोऽनुसंधेयः। ततः गुरु सिर अंकन्ह --- गुरुशिरोऽकान् गुरोः शिरसि ये अंकास्तान्, सेस - शेषे मीतिमे अंके, मिटिन्नसु-लोपय, गुरुशिरोऽकबोधितसंख्यां सवातिकांकबोधितसंख्यायामूनौकुरु दति भावः। एवं मति उबरल अंक - उर्वरितमंकं गुरुशिरोऽक For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy