________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मात्रावृत्तम् ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
४७
फलं किमपि न दृश्यते । उदासीनाद्यदि शत्रुगेचवैरिकृत्यं लिख्यते । यदि शत्रुतो मित्रं भवति शून्यफलं । शत्रुतो भृत्यो गृहिणी नाशयति । पुनः शत्रुत उदामौनो धर्म नाशयति । शत्रुतः शत्रुमधिकं खण्डयति । श्रयञ्च मित्रादियोग: लोकादिस्य स्तत्तत्फलं जनयति, तत्र यथोचितयोगो मात्रावृतेषु सम्भवति, तत्र च प्रतिशोकं तदसम्भवेऽपि प्रथमलोके यथोचितयोगः कार्यः, यथा पाके ग्रन्थे पुलकितमित्यादौ समुचितयोगात् नैव छन्दमा ग्रन्यदेवस्तवादी गुरुराजादिसमचञ्च प्रथ [म] शोकः पायः, यथा कश्चित्कान्तेत्यादौ मित्रानृत्यगणः, यथा वा शिव: प्रत्येत्यादौ भृत्यान्मित्रगणः ।
३८ । उदासीनात् यदि मित्रं पतति तदा कार्ये किमपि अमिष्टं दर्शयति, उदासौनात् यदि भृत्यः पतति तदा सर्व्वामायतिं चालयति, उदासीनात् यदि उदामौनः पतति तदा श्रसत्फलं किमपि न दृश्यते, उदासीनात् यदि शत्रुः पतति तदा गोचमपि वैरिकृतं ज्ञेयम्, यदि शत्रोर्मित्रं भवति तदा शून्यं फलं भवति किमपि फलं न भवतौत्यर्थः । यदि शत्रोर्मृत्यो भवति तदा गृहिणी नश्यति, पुनः प्रचोरनुदासीनो यदि पतति तदा धनं नश्यति, यदि शत्रोः शत्रुः पतति तदा नायकः स्खलति नश्य - तौत्यर्थः ॥ (E).
३८ । उदासीनाद्यदि मिषं किंचिननंदं दर्शयति । उदासीमाद्यदि भृत्यः सर्वा श्र[य]तौचालयति शंस [य] मायतिमानयति । उदामौनादुदामीने अशुभं किंचिन्नहि दृश्यते । उदासीनाद्यदि शत्रुगाचं वैरिवक्ष्यते । यदि शोर्मित्रं भवति शून्यफलं । शो