SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रारत्तम् । मगण गण दुई मित्त हो भगण अगण हो' भिन्च। उासौण ज त दुअउ गण अबसिट्टाउ अरि णिच्च ॥ ३५ ॥ दोहा। एते गणाष्टकेऽष्ट देवाः यथासंख्यं पूर्वोद्देशक्रमेण पिंगलेन कथिताः। (E). ३४। पृथिवी जलं शिखौ पवनो गगनं सूरश्चंद्रमा नागः । गणाष्टकस्येष्टदेवता यथासंख्यं पिंगलेन कथिताः ॥ श्रार्या । ((). ३५। अथ गणेषु मित्रादिकमाह । मगण-नगणौ मित्र भवतः, यगण-भगणौ भृत्यौ। उदासौनौ ज-तौ द्वौ गणौ, श्रवशिष्टौ वैरिणौ नित्यम् ॥ अवशिष्टौ मगण-रगणौ। (C). ____३५। वक्ष्यमाण शुभाशुभफलोपोहातेन गणानां परस्परस्य मित्रादिभावं कथयति। मगण-नगणौ द्वौ गणौ 555, . ।।। मित्रे मित्रसंज्ञाविति यावत् भवतः, भगण-यगणौ द्वौ गणौ ।।, 155 भृत्यौ भृत्यसंज्ञौ भवतः, ज-तौ जगण-तगणौ द्वौ उदासीनौ उदासीनसंज्ञौ, अवशिष्टौ रगण-मगणौ अरौ शत्रुसंज्ञौ नित्यं भवत इति क्रियापदं द्विवचनांते सर्वत्र योज्यम् । (E). In MS. (G) the gloss is wanting. । १ दुक (B & C). १होइँ (B), होइ (C & E). ३ जगण (A & B), यगण (C). ४ भगण ( A, B & C), यगण (E & F). ५होर (B, E& F). र उदासीन (F). ७ उप (B). ८णि (C). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy