SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णरत्तम् । साहित्याम्भोधिपारेगतविमसमतिनिकौमांप्रियुग्मध्यानामतान्तरात्मा यमनियमयुतस्त:विद्यानुरकः । जातो वंशोधराख्यस्त्रिभुवन विश्चमत्कीर्तिचन्द्रस्य तस्य खौयप्रौढप्रतापामलकिरणममुत्तापितारेस्तनुजः ॥ १३ ॥ वर्ष नन्दनव चन्द्र (१६८८ ) मिलिते प्राषाढ़मासे मिते पचे चन्द्रदिने तिथौ प्रतिपदि श्रीचन्द्रमौलेः पुरे। नातात्मन्यगधीत्य तेन रचिता सेयं प्रकामाभिधा भाषा पिंगक्षटिप्पनी रघुपतेानात् समाप्तिं गता ॥ १४ ॥ यावद्रामेति नाम प्रभवति जगतां तारणे श्रीहनूमचित्ते भक्तिव यावद्रघुपतिपरणभोजयुग्मे दृढ़ास्ति । यावत् कूर्मास्य पृष्ठे निवसति पृथिवी सप्तगोचादियुका नावजौयान्मम * * * तिरिय टिप्पनी पिंगवस्य ॥ १५ ॥ (B). दूत्र पिंगल कहौए बमबुत्त परिछेत्रो। अपि उत्तरार्धः । विश्वनाथेनालेखि पुरा पुर्य सपाठाथं सं १७४२ ज्येष्ठः । (F). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy