SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णहत्तम्। ५६५ After this in (B & C), रेहो तह बि बिसग्गो पिंगल पारेण एरिसं भणियं। तं पाउए ण नि[णि]बअइ जंवरो पश्चिमे उअइ॥ [गाहा] रे हो तह इत्यादि । तत्रापि प्राकृते विसृष्टः स्वरहौनो रेफः पिंगलकारेणेदृशं भणितं । स रेफः प्राकृते न [नि]पतति परवर्णमस्तके, यदि सूरः पश्चिमे उदेति ॥ फणिभाषितवृत्तसागरे विषमे संतरताकुलात्मना । सधियः परिशोधयन्तु तत्वपया यत्र मया विलोकितं ।। अध्यापकनिरपेक्षा पिंगलतत्त्वप्रकाशिका टोका। श्रीयादवेन्द्ररचिता तिष्ठत विदुषां सदा कण्ठे ॥ श्रीयादवेन्द्रबुधराजेन्द्रदभावधानभट्टाचार्यविरचितायां पिंगल तत्त्वप्रकाशिकायां टौकार्या वर्णवृत्ताख्यो द्वितीयः परिच्छेदः समाप्तः ॥ श्रीहरिः शरणं । स्वस्ति श्रीशाके १६८६, मासे २ रोज १ लिखितमिदं पुस्तकं काश्यपीयजयनारायणशर्मणा । लिखनपरिश्रमवेत्ता [भवति हि] विदन्ननो नान्यः । सागरलंघनखेदं हनूमानेकः परं वेत्ति ॥ (H). कद पिंगल भणदू छंद चउरामित्र [?] सब बुहजण मण मोहंता ॥ दति वर्णवृत्तं समाप्तम् । समाप्तोऽयं पिंगल यंथः ॥ (Here two lines have been obliterated with ink evidently with a purpose. --Ed.] शुभं भवतु ॥ श्रीरामार्पणमस्तु ॥ श्रीजानकीवल्लभाय नमः ॥ हनुमतये नमः ॥ (A). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy