SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णमत्तम् । ५६३ तथा मौमा ३२ विद्युन्माचा ३३ । प्रमाणिका ३४ मलिका ३५ तुंगः ३६ कमलं ३० महालक्ष्मीः ३८ मारंगिका ३६ पवित्रा ४० कमला ४१ विंबं ४२ तोमरं ४३ रूपामाला ४४ संयुक्ता ४५ चंपकमाशा ४६ सारवती ४७ सुषमा ४८ अमृतगतिः ४८ बंधुः ५० तथा समुखौ ५१ दोधकं ५२ शालिनी ५३ दमनकं ५४ मेनिका ५५ मास्ततौ ५६ इंद्रवजा ५७ उपेंद्रवज्रा ५८ उपजातिः ५८ विद्याधरः ६० भुजंगप्रथातं ६१ सयौधरः ६२ तोटकं ६३ मारंगः ६४ मौक्तिकदाम ६५ मोदकं ६६ तरसमयनौ ६७ तथा सुंदरौ ६८ माया ६८ तारकं ७० कंदुः ७१ पंकावलौ ७२ ॥ वसंततिलका ७३ चक्रपदं ७४ भ्रमरावौच्छंदः ७५ मारंगिका ७६ चामरं ७७ तथा निभिपात: ७८ मनोहंसः ७८ । मासिनौ ८० भरभः ८१ नारायः ८२ नौलं ८३ तथा चंचला ८४ ततो ब्रह्मरूपकसंयुका ८५ । पृथिवौ ८६ माखाधरः ८७ मंजौरंक ज्ञायता कौडाचनः ८८ चर्चरौ ६०। माईलं ८१ द्वितीयभाईलं ६२ ज्ञायतां चन्द्रमाला ६३ धवलः ८३[४] शंभुः ६४[५] गौतं ८५ [६] तथा गंडकः ८६[७] स्रग्धरा ८७[८] नरेंद्रः ६८[९] हंसौ ८६[१००] संदरी १००[१] ॥ दुर्मिला १०१[२] जायतां किरौटं छंदः १०२[३] ॥ द्वितीयत्रिभंगी १०३[४] मालरा १०४[५] चतुरधिकशतं कृतं जल्पति पिंगलराजः ॥ इति पिंगलकथितो वर्णवृत्तपरिच्छेदः ॥ इति उत्तरार्धं समाप्तं कृष्णीयविवरणे छंदोग्रंथे ॥ लिखितमिदममिहोषिविश्वनाथेन सं १७४२ ज्येष्ठ शुक्लचंद्रे ॥ (G). - - 75 For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy