SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वसंत्तम् । પૂર્વ प्रसरति, पौतं सर्वं भामते, अागतो वसंतः किं सखि कर्त्तव्यं कांतोम तिष्ठति पार्श्वे ॥ सुवर्णकेतकीविकाशो वसन्ते । एकविंगत्यक्षरप्रस्तारस्य विंशतिर्मचाणि सप्तनवतिसहस्रं दिपञ्चाशदधिकमेकशतं भेदास्तेषु भेददयमुक्तं, शेषभेदाः स्वयं ज्ञातव्याः । (H). __ २०४। अथ [दा) विंशत्यक्षरा ॥ विद्युन्माला या] श्रागते दि] पादे चयो द्विजगणाः तथा बहुगुणयुकाः, अन्ते की दौयते धन्योभणति फणिपतिः कविगुणयुक्तः। यत्र द्वात्रिंशन्मात्रास्तिष्ठन्ति पदपदप्रकटितलघुगुरुशोभाः, एतत् हंमौनामच्छन्दः सकलसुकविजनमनोहरशोभं ॥ (C). २०४ । अथ द्वाविंशत्यक्षरा श्रारुतिः ॥ विद्युन्माला श्रादिपादे त्रयो द्विजगणास्तथा बहुगुणयुकाः, अंते कर्ण दौयते धन्यो भणति फणिपतिः कविवरो गुणयुक्तः । यत्र दाचिंशमात्रास्तिष्ठति प्रकटितलघुगुरुशोभाः, एतद्धंमौनामच्छंदः मकलविबुधजनकतमनोमोहं ॥ विजयतुलघुः, कर्ण द्विगुरुः । मो मो गो गो विद्युन्माला । (G). २०४। द्वाविंशत्यक्षरप्रस्तारस्य भेदमेकं दर्भयति, विद्युन्माला इत्यादि । विद्युन्माखाया श्रादौ पादस्त्रयो द्विजगणास्तत्र बहुगुणयुक्ताः, अन्ते कर्णः शुद्धवर्णः भणति फणिपतिः कविवरगुणयुक्तः । यत्र द्वात्रिंशम्माचास्तिष्ठन्ति पदपदप्रकटितगुरुलघुशोभाः, एतद्धंसी नाम छंदः सकस्तबुधजनमनोहरमोहा ॥ यत्रादौ विद्युन्माला छन्दमः पादश्चरणं तेनाष्टगुरवस्ततस्त्रयो द्विजगणाचतुझ्ध्वात्मकाः द्वादश लघवत्यर्थः, कौदृशा बहुगुणयुकाः, अन्ते कर्ण गुरुयुगरूपः कीदृशः शुद्धवर्णः, फणिपतिः कीदृशः कविवरगुणयुक्तः, द्वात्रिंश For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy