________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णवृत्तम्।
क्रियते हारः। भन्द्य ते भेरौ चलितो नरपतिः फुत्कियते शङ्खः सुभव्यश्चामरयुगं यत्रान्ते प्रकटितं तबरेन्द्रकाव्यं ॥ मन्यते कथ्यते, फक्रियते उच्यते, काव्यं छन्दः। तथाच यदा नरेन्द्रो गच्छति, तदा पदातियोधाः काहलशब्दसुगन्धिकङ्कणान्यनुसरन्ति, भेरौ शब्द्यते, अन्यो नरपतिरनुगच्छति, शङ्खः फक्रियते, चामरयुगं प्रकटौक्रियते । (C).
२०२ । अथैकविंशत्यक्षरचरणस्य वृत्तस्य विंशत्युत्तरमतदयाधिकचत्वारिंग एकोनविंशत्युत्तरपंचप्रताधिकपंचाशत्महस्रोत्तरचतुर्लक्षतमं [४५०५१८] भेदं नरेन्द्रनामकं वृत्तं लक्षयति, श्रादहौति । जत्थ - यत्र प्राइहि-पादौ पागण - पादगणो गुर्वादिर्भगण इति यावत् पत्रलिप- प्रकटितः, अंत - अंते भगणावसाने इति यावत् जोहल - जोहलो मध्यलघुरगण इत्यर्थः धरौजे-प्रियते स्थाप्यतइति यावत्, ततः काहल सह गंध - काहलशब्दगंधाः एकलघवइत्यर्थः इत्र- एते मुणि गण - मुनिगणाः सप्त गणा इति यावत् देया इति शेषः, तथाच रगणानंतरं सप्त लघवः स्थाप्या इति भावः, ताह- ततः सप्तमध्वनंतरमिति यावत् कंकण - कंकणं गुरुरित्यर्थः करौजे-क्रियते । ततश्च एक भेरौ[रि] - एका भेरौ लघुरित्यर्थः मद्द-शब्दायते स्थाप्यत इत्यर्थः, परबर - नरपतिमध्यगुरुर्जगण: चल - चलति तिष्ठतौत्यर्थः, सुभब्बा - सुभव्यः मंख - लध्यात्मकोगण: फुक्कर - फुस्कियते उच्यते इत्यर्थः जह – यत्र अंत -अंते पादांते चामर जुग्ग-चामरयुगं गुरुदयमित्यर्थः पत्रलित्र- प्रकटितम् एड- एतत् परिंदउ छंदा- नरेंद्रच्छंदः ॥ (E).
71
For Private and Personal Use Only