SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णरत्तम् । त्रिकलगणसहित इत्यर्थः कता-कांतः कंकणा - कंकणं गुरुरित्यर्थः यत्र पततौति शेषः । जं-यत्र एक्कग्गला - एकाधिका बीमा - विंशतिः एकविंशतिरिति यावत् ल गुरू- लघुगुरवः पल - पतंति बारहा- द्वादश दौड़ा-दौर्घाः होहि - भवंति, पिण्डा -पिंडिताः बत्तीस अग्गा सउ- द्वात्रिंशदधिकमतं मात्रा इति शेषः यत्र भवंतीति पूर्वणान्वयः, मा फणि भणित्रा- फणिभणिता मुद्धा-- मुग्धा मनोजेति यावत् सद्धरा- स्नग्धरा हो - भवति ॥ सग्धरानामकं तदत्तं भवतीत्यर्थः । (E). २०० । अथैकविंशत्यक्षरा प्रवतिः ॥ बे कलेति। दो कर्ण गंधहारौ वलयद्विजगणौ हस्तहारौ पततः एक शल्यं करेंध्वजपटमहितः कंकणमंते कांतं । विशतिरेकाधिका यत्र पतंति मधुगुरवो द्वादश भवंति दौर्घाः, पिंडीभूता द्वात्रिंशदधिकं शतं फणिभणिता स्रग्धरा भवति मुग्धा ॥ कर्ण दिगुरुः, गंधो लघुः, हारो गुरुः, वलयं गुरुः, दिजश्चतुलघुः, हस्तः सगणः, शल्यं लघुः, ध्वजो लघुगुरू, कंकणं गुरुः । (d). २०० । एकविंशत्यचरप्रस्तारस्य कानिचित् छंदांस्थाह, वे कला इत्यादि। दो कौँ गन्धहारौ वलयद्विजगणौ हस्तहारौ पततः, एकः सख्यः कर्णा ध्वजपटमहितः कंकणमन्ते कान्तं। विंशतिरेकाधिका यत्र पतति लघुगुरुभ्यां द्वादश भवन्ति दौर्घाः, पिण्डः द्वात्रिंशदधिकं शतं फणिभणिता स्रग्धरा भवति शुद्धा ॥ यत्र प्रथमं दो करें, कर्ण गुरुदयगणः कर्णद्वयगणेन गुरुचतुष्टयं, गंधो लघुर्हारो गुरुवलयो गुरुस्ततो दिजगणश्चतुझ्ध्वात्मकस्ततः For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy