SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णरत्तम् । ५५३ सुशब्दः शोभनो लघुय इति शेषः । यच संख- संख्याया बौसए - विंशतिः सुबल - सुवर्णा: तौम मत्त-चिंशन्मात्राः पात्र पत्तपाद प्राप्ताः तौत्र भात्रएण - बतौयभागेन त्रिंशत्ततौयभागोदश [तत्संख्ययेति यावत् हारः गुरुः स दश लघुः बाउ-आयाति पततौति यावत्, ए- एनं गण्डका- गण्डकं गणेहु- गणयख बुध्यस्खेत्यर्थः, इति फणिंद - फरेंद्रः गाउ- गायति ॥ प्रथम गुरुस्तदनंतरं लघुः पुनः गुरुस्तदनंतरं लघुरेवंक्रमेण यत्र विंशत्यक्षराणि चरणे पतंति तङ्गण्डकनामकं वृत्तमिति फलितार्थः। (E). १९८ । रग्गेति। रगणः पतति पुनर्नरेंद्रः कांत एतयोः सुषट्केन, हार एकोऽते सुशब्दः पादांते स्वशक्तिकया। गंडकं गणयख वर्णसंख्या विंशतिः फरेंद्रो गायति, त्रिंशन्मात्राः पादे प्राप्ताः हारास्ततीयभागेन शब्द पायातः ॥ नरेंद्रो जगणः, रजयोः षटकं कर्त्तव्यं, हारो गुरुः, सुशब्दो लघुः । (d). १८८ । रग्गण इत्यादि। रगणः पतति पुरो नरेन्द्रः कांतः सुषटकेन, हारम् एवमामंत्र[ख] सुशब्दः पादान्ते सुमटतेन । गण्डकां गणय अस्य छंदसो वर्णसंख्यां विधेहि फणेन्द्रो गायति, त्रिंशन्मात्राः पादे, प्राप्तस्तृतीयभागो हारः सुशब्दस्तावान् ॥ श्रादौ रगणः पतति यत्र पुनर्नरेन्द्रः कान्तः सुषट्केन रगणस्ततो जगण: एवंक्रमेण षगणाः कर्त्तव्या हारं गुरुमेकमामंत्र[ख] कुरु, सुशब्द लघु पादान्ते श्रामंत्र[ख] कुरु, सुसंस्कृतेन सुप्रकारेण गण्डका छंदमो नाम गणय, अस्य छन्दमो वर्णसंख्यां टंकले कुरु चिंशन्मात्राः पादे, त्रिंशन्मात्रायास्ततौयभागः प्राप्तः हतीयभागो दश For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy