SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राकृतपैङ्गलम् । अह पंचकलाणं आइलहुअस्स णामाई। सुणरिंद' अहि कुंजरु' गअबरु दंताइ दंति अह मेहो। एराबई ताराबइ - गणं झपं तलंपेण ॥ २८॥ गाहा । २७ । अथ सर्चलघुनामानि ॥ प्रथमम् ईदृशो विप्रः, द्वितीये पञ्चशरः जातिशिखराभ्यां महेत्यर्थः। द्विजवरः परमोपायो भवति चतुष्केण लघुकेन ॥ ईदृश इति विप्र इति यथा प्रथम नाम तथा द्वितीये पञ्चशर इत्यर्थः । (C). २७। चतुर्लघोर्नामान्याह ॥ पढ ॥ प्रथमं विप्र एतादृशो द्वितीयः पंचशरो जातिः शिखरैः । दिजवरः परम उपायो भवति चतुकण लघुकेन ॥ २७। (G). २८ । सुनरेन्द्रः अहितः कुञ्जरगज[वर]दन्तौ दन्तौ अथ मेघः । ऐरावतस्तारापतिर्गगनं झम्पस्तुउप्पेन ॥ कुञ्जरगजविर]दन्तावित्यनेम कुञ्जरदन्तो गजवरदन्तश्चेत्युक्तं भवति । तुउप्पेन तुउप्पशब्देन सह, तुषप्पशब्दो झम्पपर्यायः । (C) २८। १ प्रत्येक पंचकलानां नामानि। (A), पंचकलानां प्रत्येक नामानि (D), पंचकलाणं चाइलचस्स पामाई (C). २ सुणरेंद (A, B & C). ३ सच (B). ४ कुंजर (A, B & C). ५ गयवर ( A, B & C). ( दंता दत्ति (A), दिवार दन्ति (B), दिसाइ दन्ति (C), दत्ताइ दंति (D), दंताइ दतौ (I'), . चमेहो (F). ८ एरावध (F). उफ (F'). १० तलंपेहि (A), तुलप्येण (B & C), सोपेण (F). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy