SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४४ प्राकृतपैङ्गलम् । द्वयमन्ते, तथादौ किं तबाह हस्तः सगणः कुन्तीपुत्रः कर्ण द्विगुरुः तथाच संगणकर्णगणानन्तरं दिकलगणः । अयेऽप्येवं गणों दौयतां हस्तकर्णानिन्तरं सुप्रियो दौयतामित्यर्थः, किन्त्वत्र पूर्वलिखितसुप्रियगणेन मह इस्तगणः कर्त्तव्य इतरथा वर्णाधिक्यप्रसङ्गात्, तदन्ते सप्त गुरवः । अथवा श्रादौ हस्तगणः ततः कर्णगणः ततः पुनरपि हस्तकणे इति संयुक्रमित्यस्यार्थः, ततः सुप्रियः दिलघुः । (C). १८४ । अथैकोनविंशतित्यक्षर चरणस्य वृत्तस्य विमप्तत्यधिकैकशताधिकत्रिसहस्रतमं भेदं शंभुनामकं वृत्तं वक्ष्यति, अवलोपात्रमिति । सुच्छंद- सुच्छंदः एतदिति शेषः [भणि -] भणित्वा [मणमझझे - मनोमध्ये सूकवं - सुखं संबुत्तं-संवृत्तं त्वम् अबलोपात्रं- अवलोकय कुंतीपुत्ते संजुत्तं - कुंतौपुत्रेण संयुक्रम् अयस्थितगुरुदयात्मकगणयुक्तमिति यावत् हत्या - हस्तं गुर्वतसगणमिति यावत् दिजसु - ददख अग्गे - अये कर्णाये इति यावत् एवं[] गण दिन्जसु- एवंप्रकारेण गणं ददख, पुनरपि मगणकौँ देहौत्यर्थः, अंते - संगणकर्णते सुपित्रं- सुप्रियं लघुदयात्मक गणं ठवि- स्थापयित्वा अंते - पादांते सत्ता हारा-मप्त हारान् गुरून् किन्नसु - कुरुष्व दून- इति प्रकारेणेति भावः बत्तीमा णित्र मत्ता - दात्रिंशबिजमात्राः जं- यत्र पात्रह-पादेषु पतंतौति शेषः संभू णामात्रं- शंभुनाम्ना छंदो-छंदः जानौहौति शेषः । (E). १८४ । अबेति । अवलोकयेदं भणित्वा सुच्छंदो मनोमध्ये सौख्यं For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy