SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णहत्तम्। जहा, अमित कर किरण धरु' फुल्ल' णब कुसुम बण" कुबिन भइ सर ठबद काम णि धणु धरई । रबइ पिक समणिक कंत तुअथिर हिअलु. गमित्र दिण पुणु ण मिलुर जाहिर सहि पित्र णिअलु ॥ १९१५ ॥ चंद्रमाला। पाठक्रममाह, मध्ये हृदयमध्ये कलकलं कुरु, कलेन उच्चैःवरेण पठेत्यर्थः । यत्र मरमगणा विमला यान् श्रुत्वा मनो गतिं मनश्वाञ्चल्यं धारयति, वहिवाञ्चल्यं न प्रकटं भवति, मनः स्थिरौलत्य टणोति वा, विमलमतिकरगकविरेतछंदः चंद्रमाला भएति सः । अत्र दशसु वर्णेषु यतिः, पुनर्नवसु वर्णेषु यतिः । दापारिक ad, कुरु सविरति दश लघुमेकगुरुमथ र[व] सुल-मिति रचय गणनिचयमत्र सुभणितिकुशल । अभिनवरमपरिणति चंद्रगति किल भवति जगति सकलकविगुरुनागपतिरभिलषति ॥ (H). १८१ । उदाहरति ! अमृतकरः किरणधरः फुलं नवकुसुमवनं कुपितो भूत्वा शरं स्थापयन् कामो निजं धारयति धनुः । रौति पिकः ममये निजे कान्तस्तव स्थिरहदयः नूनं गतं दिनं न मिलति .१९१। १ घर (A, B & C)...२ फल (A, B & C). ३ कमल (A). " वण (A & C). ५ Dropt in (B). १ घण (E). C and • Transposed .in (A, B & C). णिच (C). तुमच (F). १. हिचच (B), हिचणु (C). ११ पणु (B). ११ मिल (A), मिश्च (B), ए मिलइ उण (C). १९ नाहि (A). ६४ णिस (B), णिचण (C). १५ १६४ (A). 68 For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy