SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णवृत्तम्। जायते, दक्षो मानभाने दक्षिण इत्यर्थः, हहो औत्सुक्ये, इचइति चेटौसम्बोधनं । (C). १८१। मंजौरमुदाहरति। [णीला कारउ- नौलाकाराः मेहा - मेघाः गज्जे- गर्जति उच्चा राबा- उच्चस्वराः मोरमयूराः सद्दे - शब्दायते, ठामा ठामा- स्थाने स्थाने पिंगा देहउ - पिंगदेहा पीतवर्णति यावत् बिज्जू - विद्युत् रेहद - राजते हाराश्च किज्जे-क्रियते मेधैरिति भावः । फल्ला पौबापुष्पितान् नौपान् कदंबपुष्पाणि भम्मरु -भ्रमराः पौबे-पिबंति, दक्खा - दक्षः मानिनौमानभंजने इति भावः मारुश्र-मारुतः बौताए - वीजयति, इंदो इंजे-चेटिके काहा किन्नड-किं क्रियतां किं विधीयतामिति यावत्, कोलंताए- कौडती पाउस -प्रावृट् पात्रो-पागता ॥ मानं त्यका कांतमुपगच्छति चेटीमुखा निष्कामयितं कस्याश्चिन्मा निन्याः प्रावृडागमनात् किं विधीयतामिति चेटौं प्रति वाक्यं । मंजीरो निवृत्तः । (F). १८१ । यथा। गर्जति मेघाः नौलाकाराः, शब्दायते मयूराउच्चारावाः, स्थाने स्थाने विद्युट्रेजते पिंगदेहा क्रियते हारः । फुल्लानीपान् पिबंति भ्रमरा दक्षो मारुतो वौजयति, हंहो के किं क्रियताम् भागता प्रादृट् क्रीडती ॥ (G). - १८१। उदाहरणमाह, गज्जे मेहा इत्यादि। गर्जन्ति मेघा नौलाकारा मयूराः शब्दायन्ते उच्चारावं केकामित्यर्थः, स्थाने स्थाने राजते पिंगा विद्युद्देहे कृता हारा वाहा- मेधैरिति बोद्धव्यं । नौपाः कदम्बा: फुल्ला अर्थात् मधु पिबंतो भ्रमरा दृष्टाः For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy