SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णवृत्तम् । बिणिम्मिश्रा-विनिर्मिता बनहाइ - बालभा पिंगलस्येति भावः, ए3 - एषां चंचला - तचंचलानामक वृत्तमित्यर्थः ॥ (E). १७२ । दिज्जौति। दीयते सुपर्ण श्रादौ एकस्ततः पयोधरः एवंरूपेण पंचचक्राणि मबलानि मनोहराणि। अंते दीयते गंधोबंधुः सुंदरः अक्षराणि षोडश चंचला विनिर्मिता फरेंद्रेण वल्लभा ॥ सुपर्ण रगणः, पयोधरो जगणः, एवंरूपेण रगण-जगणरगण-जगण-रगणा इत्यर्थः, गंधो लघुः, चंचलानामकं छंदः । (G). १७३ । उदाहरति । कर्णपार्थाभ्यां मिलितं लुप्तं शूराणां बाणसंधैर्धाता जातास्तत्र लममन्धकारमंशयेन । अथ पार्थन षष्टिबाणान् कर्मपूरितान् दृष्ट्वा कर्णन कीर्तिधन्येन बाणाः सर्वे कृत्ताः ॥ लुप्तं लब्जया लगम्, प्रचास्मिन् एव समये * * * | (C). १७३ । चंचलामुदाहरति। कम पत्थ - कर्णपार्थों राधेयफाल्गुनाविति यावत् ढुक्क - युद्धार्थ मिलितो, बाण मंहएण - बाणासंघेन सूर - सूर्यः लुक - निलौनः, जासु- यस्य घाउ - धातः प्रहारनिपातजात इति शेषः तास - तस्य अंधार संहएण -अंधकारसंघेन लग्गु- लमं यस्य क्षतं जातं सः अंधकारजालप्रविष्टदव जात इति भावः, एत्थ - एतस्मिन्नवमरे इत्यर्थः कल पूरिकर्णं पूरयित्वा पाकर्णपर्यन्तमाकय्येति यावत् पत्थ-पार्थेन छडएण-मुक्कान् मट्टि बाण - षष्टिवाणान् पेकि- प्रेक्ष्य कित्ति धम - कीर्तिधनेन कण - कणेन मब्ब बाण - सर्व बाणाः कट्टिएण - कर्त्तिताः ॥ चंचला निवृत्ता। (E). १७३ । यथा। कर्णपाौँ मिलितौ निलौनः सूर्यो बाणमंघ 64 For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy