SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णवृत्तम् । बाणशख्यभल्लचापचक्रमुद्गरैः । प्रहारवारणधौराः वौरवर्गमध्ये पंडिता: प्रदष्टौष्ठकांतदंतास्तेन सेना मंडिता ॥ (G). १७० । लौले विशेषो ज्ञायती मात्रा द्वाविंशतिः पञ्चभिर्भगणैः पादे प्रकाशितम् एतादृशं स्वरूपम् । अन्तस्थो यदि हारो जायते हे रमणि द्विपञ्चाशदग्राणि चीणि शतानि ध्रुवं मात्रा भण्यन्तां ॥ बौले छन्दसि, लोला इत्यन्ये, लोलाविलास इत्यन्ये । ( C ). - १७०। अथ षोडशाचरचरण वृत्तस्य सप्ताशीत्युत्तर - सप्तशताधिकसप्तविंशति २००८७ [श्रष्टाविंशति २८०८०] सहस्रतमं भेदं नौलनामकं वृत्तं लचयति, पौलेति । हे रमणि प्रिये नहि – यत्र येषां वा अंत - ते हार - हारो गुरुरिति यावत् ठिश्रा - स्थितः मुणिष्ण ज्ञायते एरिसही - एतादृशे: पंचड भग्गण - पंचभगणैरादिशुरुकैर्गणैरिति यावत् पाउ[अ] पत्रामित्र - पादे प्रकाशितं प्रकाशि[]पादं वा, अवहट्टभाषायां पूर्वनिपातानियमात् बादूसही - द्वाविंशत्या मत्तह - मात्राभिः उपलचितं फौलमरूत्र – नौलखरूपं नीलनामकस्य इंदसः स्वरूपमिति यावत् बिश्राणह - विज्ञायताम्, अत्र च बाब श्रग्गल द्विपंचाशदधिकानि तिमि सना - चौणि शतानि मत्त मात्रा: धुत्र -ध्रुवं निश्चितमित्यर्थः मुणी - ज्ञायतां ॥ इदं च चतुः छंदःकरणाभिप्रायेणेति बोध्यं । (E). १७० । फोलेति । नौलस्वरूपं विजानीत मात्रा द्वाविंशतिः पंच भगणाः पादे प्रकाशिताः एतादृशाः श्रते स्थितो यत्र हारोज्ञायते हे रमणि द्विपंचाशदधिकानि चीणि शतानि ध्रुवं मात्रा: www For Private and Personal Use Only ५०१
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy