SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णहत्तम्। ४६३ अहा, बहदू मल बाबा हंत कंपंत कात्रा . हणइ सबण रंधा कोइला लाब बंधा। सुणि दह दिहासुं भिंग भंकार भारा हणिअहणइ हंजे चंड१ चंडाल मारा॥ १६५१२ ॥ मालिनी। शब्दस्त्रिलघुकगणवाचौ, बौत्र ठाणे -द्वितीयस्थाने चरमेचिमर] तित्र णिबद्धं- चमरत्रयनिबद्धं, चमरो गुरुस्तत्त्रयेण मगणेनेति यावत् निबद्धं यत्र चेति शेषः, अंत-अंते मगणते इत्यर्थः सर - गरः लघुः गुरुजुत्र- गुरुयुगं गंध- गंधो लघुः कणा - कर्णः द्विगुरुको गण: णिबद्धं-निबद्धः तत् चित्त माझे णिहित्तंचित्तमध्ये निहितं पसिद्धं-प्रसिद्धं मालिणौ णाम बुत्तं-मालिनीनाम वृत्तं ज्ञातव्यमिति शेषः, इति सरस कब्बो-मरसकाव्यः मरमं काव्यं यस्य म तादृशः पिंगल इत्यर्थः भणद - भणति ॥ (E). १६४ । पढमेति । प्रथमं रससहितं मालिनौनाम वृत्तं चमरचयनिबद्धं द्वितीयस्थाने प्रसिद्धं । शरो गुरुयुगं गंधोऽते कर्णनिबद्धं भणति सरसकाव्यश्चित्तमध्ये निहितं ॥ रमाभ्यां महितं रसदययुक्तमित्यर्थः, रमो नगणः, चमरं गुरुः, भरगंधौ लघु, कर्ण द्विगुरुः ॥ (G). १६५। १ कंपंति (A, B & C). २ लहर (B). ३ सरस (A). ४ बंधा (A). ५ लाप (B & C). ६ स्मृणिप (E). दस (B & C). दिहा (A), दिसाणं (B & C). हणर (A, B & C). १० हंते (A), इञ्ज (B). ११ इंत (A). १२ १६१ (A). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy