SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णवत्तम् । जहि अाइ हत्यारे णरेंद' बिमबि' दिज्जिा गुरु एक्क काहल बेबि अंतह किज्जिा । गुरु गाइ' गंध अ हार अंतहि थप्पिा मणहंस छंद" पसिद्ध पिंगल जंपिा ॥ १६२१२ ॥ कर्णेन गुणे स्थापिताः, पार्थन तथा योजयित्वा दश चापेन सह कर्तिताः ॥ खड्ड्रेन कियन्तो हताः, पार्थन अर्जुनेन योजयित्वा धनुषि शरान् कर्णस्य चापेन सह विंशतिशराः कर्त्तिता इत्यर्थः। (C).. __ १६९ । निशिपालमुदाहरति, जुझ्झेति। जुझ्झ - युद्धे भूमिभूमौ पउ- पतिताः पुणु-पुनः उडि- उत्थाय लग्गिा - समाः युद्धायेति भावः, मग्ग मण-खर्गमनमः भट-भटाः खग्ग हणखङ्गेन ह[]ति, तथापि कोइ पहि- कोऽपि नहि भग्गिाभयः। तिल - तीक्ष्णः बीस -विंशतिः सर-शराः कण-कर्मन गुण अप्पिा -गुणार्पिताः प्रत्यचा[पतचिका]युक्ता इति यावत् कर-कृताः तह-तथा पत्थ-पार्थेन दह-दश वाणान् इति भेषः जोलि-योजयित्वा चाउ सह - चापेन सह कपित्राकर्तिताः, कर्णवाणा इति भावः ॥ निधिपालो निवृत्तः । (E).. १६१ । यथा । युद्धे भटा भूमौ पतिता उत्थाय पुनर्लनाः १६। १ जहिं (A), dropt from the beginning up to m of परेंद in (B), जर (C). २ चाहि (F). ३ हत्छ (A). ४ परिंद (E). ५ विशिवि (F). ६ दिज्जिए (E), दिज्जर (F). ७ तक्कर (A, B & C), चंतहि (E). ८ किब्जिर (E & F). ९ ठार (A, B & C). १. अंतह (A). ११ च्छन्द (0). १९ जप्पिचा (B). १३ १५८ (A). 62 For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy