SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रावतपैङ्गलम् । उइ आइ लहूजु पात्र करौजे गुरु सल्ल'जुआ भगणा जुत्र दौजे। पर अंतह पाइ' गुरूजु किज्जे सहि तार छंदहणाम भणिज्जे ९ ॥१४३९ । मुझझे-विमुह्य बेलाबसि - विलम्बयमि जद सूझझे- यदि जानामि, तदा जुत्ती-युक्तां कित्तौ- कौतिं किज्जहि - कुरु ॥ अतिसंसारासतं कुकर्मिणं कंचित्प्रति कस्यचिन्मित्रस्योपदेशवाक्यमेतत् । माया निवृत्ता । (E). १४२। थथा। एतदस्थिरं पश्य शरीरं ग्टहं आयां वित्तं पुत्रान् सुभदो मित्राणि, सवै माया। किमर्थमेतदुद्दिश्य बर्बर विलम्बयसि मुग्ध एका कौतिः क्रियतां युक्तो यदि जानामि ॥ [काहे लागौत्युकार्थे देशौ । (G). १४३ । स्थापयित्वा श्रादौ लघुयुगं पादः क्रियते गुरुगेल्य[शल्य युगं भगणद्वयं दौयते । पदान्ते पादे गुरुयुगं क्रियते सखि तारक छन्दो[नाम भण्यते ॥ (C). १४३ । अथ त्रयोदशाक्षरचरणस्य वृत्तस्य षट्पंचाशदुत्तरमतदशशततमं भेदं [१७५६] तारकनामकं वृत्तं लक्षयति, ठई ति । यच १४९। १ सेज (A, B & C). ५ गुरु से जुचा ले (A, B & C). ३ पुण (B). ४ तहि (A, B & C). ५ पाच (A, B & C). ६ गुरु (A & E). • जुइ (B), जुचा (C). ८ नाप (B). इंदच (A). १० एष (A). ११ भषौने (A). १२ १४० (A). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy