SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राकृतपङ्गलम्। कोमल कोकिलः। मधुकरा मधुपानबहुखरा भ्रमति सुंदरि माधवसंभवे वसते ॥ (G). १४१ । अथ त्रयोदशाक्षरा । कर्ण द्विगुणः चामरं शैल शल्य]युगं वत्र द्वौ दो गन्धयगं प्रकटं तत् । अन्ने कान्तौ चामरहारौ शुभकरौ द्वाविंशतिमात्रा गुणयुक्ता • * * ॥ कर्ण विमुरुः तद्वैगुण्ये गुरुचतुष्क, चामरं दीर्घः हारश्च गुरुः, गेल्य[सल्यं] गन्धश्च लघ, कान्तौ कमनीयौ, द्वाविंशतिमात्रा इति मिलितानां संग्रहः । (C). १४१ । अथ त्रयोदशाचरचरलस्य वृत्तस्य दिनयत्युत्तरेकातोतराष्टसहस्रं १८२ भेदा भवंति, तत्र दात्रिय:विंशोत्तरषोडश[शत तमं भेदं [१६३३] मायानामक वृत्तं लक्षयति, कणेति । जंयत्र पूर्व कला दुपा-कर्मदयं गुरुद्वयात्मकगणयुगमिति यावत्, नतः चामर - चामरं गुरुस्ततश्च मला जुत्रला- प्रन्ययुगलं गल्योलघुस्तद्द्यमित्यर्थः, ततोऽपि बौहा दौहा-द्वौ दौ? गुरुदयमिति यावत्, ततश्च मंधन जुग्गा - गंधयुगं गंधो लघुस्तद्वयमित्यर्थः, अंते लघुद्दयांते पादांते वा कंता- कांतो चामर हारा-गुरुदयमित्यर्थः, एते गणा इति शेषः पत्रला - प्रकटिताः, तं- तां सू[स]हकापा- शुभकायां बाईसा मत्ता- द्वाविंशतिमात्राका मुणजुत्ता- गुणयुकां मात्रा - मायां भण- कथय ॥ केचित्तु शुभकायाः शुद्धशरीराः गुणजुत्ता-गुणयुक्ताः द्वाविंशतिर्मात्राश्च पतंतौति मात्राविशेषणतया पदद्दयं योजयंति। मात्राकथनं सुहकात्रा गुणजुत्तेति च पदद्वयमत्र पादपूरणार्थमेवेति ध्येयम् । (E). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy