SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५६ प्राकृतपैङ्गलम्। तद्विपरौतस्थापनेनादिगुरुकैश्चतुर्भिर्गणीदकं भवति । वक्रोक्तिस्तु पद्यपूरणयेति मंतव्यम् । (E). १३५ । तोटेति ॥ तोटकच्छंदो विपरीतं स्थापय, मोदकं छंदोनाम कुरुष्व । चत्वारो गणा भगणाः सुप्रसिद्धवाः, पिंगलो जल्पति कौर्तिलुब्धकः ॥ चत्वारो भगणाः कार्या इत्यर्थः । (G). ___ १३६ । उदाहरति । गज़ंत मेघः किमम्बरं श्यामलं फुल्लत नौपः पूर्णत] भ्रमरः । * * * पराधीन * * * क्रौडत प्राट कोडत मन्मथः ॥ गो मेघस्य वास्तु दुःखे न कोऽपि विशेषः, किमित्याक्षेपे, क्रोडविति, मम तु मरणं सिद्धमेवेति व्यज्यते । स्थानद्दये की णउ इति पाठे किं नयतु प्राट् किं नयतु मन्मथः इति वार्थः । (C). . १३६ । मोदकमुदाहरति । गज्जेति। मेह – मेघः गज्जउ - गर्जत, कि-किंदर अंबर-अंबरम् आकाशमिति यावत् मावर - श्यामलं भवत्विति शेषः, पौव - नौपः कदम्बः फुलउ - विकमत, कि - किंवा भमर-भ्रमराः बुलउ - गुंजंतु। अम्माअस्माकं पराहिण - पराधीनमन्यायत्तमिति थावत् एक्कउ -- एकमेव जौवं किंवा पाउस - प्रादृट् लेउ - ग्टहात, किं वा बम्मह - मन्मथः लेउ - ग्टलातु ॥ अत्र लेउ इति एकारो इखोबोध्यः । वर्षागमेऽप्यनागतं विदेशिनं पतिं ज्ञात्वा अतिकामार्त्तायाः कस्याश्चित्प्रोषितभर्तकायाः कांचित्प्रियसखौं प्रति वचनमेतत् । मोदकवृत्तं निवृत्तम् । (E). १३६ । यथा। गर्जतु मेघः किमंबरं श्यामलं, विकमंतु नौपाः For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy