SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रारत्तम् । २५ अह चउक्कलाणं णामाई। गुरुजुत्र कमो गुरुअंत करअल पत्रोहर म्मि गुरुमन्झो' । आइगुरु ब्बसु-चरणो बिप्पो सब्बेहि लहुएहि ॥ १७ ॥ [गाहा] १६ । अथ पंचकलाष्टभेदानां प्रत्येकं नामान्याह इंदासणेति । इंद्रामनं अरु -- अपरः सूरः चापः हौरश्च शेखरः कुसुमं । अहिगण: पदातिगण: पंचकलगणे एतानि नामानि क्रमेणेति शेषः पिंगलेन कथितानि, पंचकलगणस्य ये अष्टौ भेदास्तेषां प्रत्येकमेतान्यष्टौ नामानि पिंगलेन कथितानौत्यर्थः । १५ । (F). ___ १६ । अथ पंचकलस्याष्टौ भेदास्तेषां नामानि क्रमेणाह ॥ ददेति॥ इंदामनं । 55, अन्यः सूरः 515, चापः ।।। 5 , हौरः 551, [च] शेखरः ।। 5 , कुसुमं । ।। , अहिगण: 5।।।, पापगण: ।।।।। ध्रुवं पंचकलः पिंगलेन कथितः ॥ १६ ॥ (G). __ १७ । अथ चतुष्कलानां नामानि । गुरुयुगं कर्ण: 55, गुर्वन्तः करतस्लं ।। 5 , पयोधरो गुरुमध्यः ।।, आदिगुरुर्बुवचरणं 5।। , विप्रः सर्वैलघुभिः ।।।।. गुरुयुगात्मकश्चतष्कलः कर्णनामा, एवमग्रेऽपि । (C). १७। १ चतुकलानां नामानि (A), चतुबालानां नामानि (D). २ को (E), कम (F). ३ करबलो (A, D, E & F). ४ पयोहर (B). ५ माझे ( A, D & F). चाइगरू (F). ७ पुष (C), बस ( D & F). ८ १९ (E). विपल्ला भार्या । Vide Ghosha's इन्दसारसंग्रहः, pp. 7, 8 & 9. For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy