SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्यदृत्तम् । पोहर चारि पसिद्धह ताम ति तेरह मत्तह मोति दाम | 8 ण पुब्बहि हारुण दिज्जइ अंत बिह सत्र अग्गल छप्पण' मत्त ॥ १३३ ॥ ૪૫ पिंगलेन दृष्टः । यः तृतीये विश्रामसंयुक्तः पादेषु न ज्ञायते कांतिरन्योन्यभागैः ॥ उत्कृष्टत्वं श्राव्यत्वादिना । (G). १३२ । उदाहरति । रे गौड़ तिष्ठन्तु ते हस्तियूथानि परानृत्य ब्रजन्तु पदातिथूथानि । काशीराजशरासाराग्रे किं पत्तिभिः किं हस्तिभिः किं वीरवर्गेण ॥ अत्र जयस्यासम्भावितत्वात् किं हस्त्यश्वादिना, तथाच पलायनं युक्तमिति व्यज्यते । (C). - १३२ । सारंगरूपकमुदाहरति, रे गौडेति । रे गौड – रे गौडदेशाधीश ते इत्थि बूद्दाद्र – हस्तिव्यूहानि [?] थक्कंति - श्राम्यंति, अत इति शेषः पाद्रक्क बहाद्र – पदातिव्यूहानि पलट्टि - परावृत्य जुझझंतु – युध्यंतु [ताम्] नाम, तथापौति शेष: कासीस राजा सरासार अग्गे – काशौश्वरराजशराऽऽसाराग्रे दिवोदासवाणधाराये इति पाठश्च ण - मनु निश्चयेन को इत्थि - किं हस्तिभिः को पत्ति - [किं] पत्तिभिः को बौर बग्गेण - किं वीरवर्गेण ॥ (E). १३२ । यथा । रे गौड श्राम्यंति ते हस्तियूथानि परावृत्य For Private and Personal Use Only १३३ । १ आम (E & F'). २ वेमन्द (B). ३ मोतिम (B). ४ पू (B), पूब्ब (C). ५ हार (B, C & E ). ( दिव्नचि (A & B ). • इम्पष्य (B). ८१३० (A).
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy