SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राकृतपैङ्गलम् । जहा, भंजिशा मालबा गंजिया कमला' जिमिश्रा' गुजरा लुंठिा' कुंजरा'। बंगला भंगला ओडिया मोडिया' मेच्छा कंपित्रा कित्तिा थप्पिा ॥ १२८॥ लक्ष्मीधरः। १२८ । उदाहरति। भन्जिता मालवा गञ्चिताः काटाः जिता गुर्जरा लुलिताः कुञ्जराः। वङ्गा भना श्रोड़ा मोटिताः खेच्छाः कम्पिताः कौतिः स्थापिता ॥ करें नेत्यध्याहार्यम् । (). १२८ । लमौधरमुदाहरति, भंजिया इति। मालवा-मालवदेशाधिपतयो राजानः भंजित्रा-भंजिता भग्ना इति यावत्, कमला - कर्णाटाः कर्णाटदेशीया राजान इति यावत् गंजित्रागंजिता मारिता इति यावत्, लुंठित्रा कुज्जरा-लुंठितकुंजराः लुंठिताः बलाहौताः कुंजरा हस्तिनों येषां तादृशा इत्यर्थः गुजरा- गुर्जरदेशौया राजानो जिलिया-जिताः । बंगलावंगाः भंगला- पलायिताः, पोंडित्रा-श्रोड्देशीया राजानः मोहित्रा-मोटिताः, मेछा-खेच्छाः कंपित्रा- कंपिताः, कित्तित्रा-कौतयः थप्पिा - स्थापिताः ॥ स रामों जयतीति प्रबंधन युज्यते । लक्ष्मौधरो निवृत्तः । (E). १८। १ काणला (A), काणडा (B & C). जौणिचा (A & C). जौपिचा (B). ३ गुञ्जरा (B & C). ४ लूलिचा (A, B & C). ५ पिंजरा (A), कुमरा (E). (जड्डिया (A), उडिया (C). • मुंडिया (A), मुडिया (B & C), ८ मिच्छचा (E). ८ ११५ (A). १. लोधरा (A). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy