SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 888 प्राकृतपैङ्गलम्। - हार गंधा तहा कम गंधा उणो कम सदा तहा तो गुरूवा गणो । चारि' जोहा गणा णाअ रात्रा भणों रहु रूरण लच्छौहरो सो मुणों ॥ १२७॥ १२६ । भुजंगप्रयातमुदाहरति, महामत्तेति । यस्याः पाए - पादे महामत्तमातंगः ठबौत्रा- स्थापितः, तहा- तथा यस्याः कडकवे - कटाक्षे तिकड बाण-तौक्षणवाणाः धरौत्रा-वृताः । यस्याः भुत्रा-भुजयोः फास- पाशो त इति पूर्वणान्वयः, यया च भोहा - भुवोः धपाहा- धनुः धृतमिति पूर्वणन्वयः, सेयं नागरौ अहो इत्याश्चर्य कामराजस्म - कामनृपतेः [ममाण] -समाना त्रिभुवन विजयेनातिगर्विता सेणा - सेनैव सेनेति भावः ॥ यदा पादस्थापितमहामातंगा कटाक्षा एव तास्तौक्षणवाणः यया सेत्यर्थः, भुजपामा भुजैव पाशो यस्याः सेत्यर्थः, धनु:समानभूका नागरी कामनृपतेः सेनेव भातौति शेष इति योजनौयं । पूर्वापरशब्दव्यत्यामस्तु प्राकृतभाषायां न दोषायेति मंतव्यम् । भुजंगप्रयातं निवृत्तम्। (E). १२६ । भुजंगप्रयातं यथा । महामाचा मातंगाः पादे स्थापितास्तथा तौक्षणवाणाः कटाक्षे ताः । भुजा पाशो भूर्धनुषा समाना, अहो नागरी कामराजस्य सेना ॥ (G). ११०। १ पस (B). २ सन्जा (C). १ नहा रा (A), तच्चारा (B & C). ४ रण (B). ५ धारौ (F). द भणे (A, B & C). ७ एए (A). ८ लच्छौहर (C), लच्छौधरो (F). १ मुणे (C). १. १२४ (A). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy