SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णवृत्तम् । जहा, बालो' कुमारो' स छ'मुंडधारी उप्पाउ हौणा हउ" एक णारौ। अहं णिसं खाहि बिसं भिखारी' गई भवित्तौ किल का हमारी॥१२०१९॥ १२० । उदाहरति । बालः कुमारः स षण्मण्डधारी, उपायरौना अहमेका नारौ। भर्त्ता तु भिक्षुकः मोऽपि अहर्निशं विषं खादति, अतः का गतिर्मम भवित्रौति शोचति पार्वतौ ॥ (C). १२० । उपजातिमुदाहरति, बाल इति। कुमारः कार्तिकेयः बाल: म छमुंडधारी- स च षण्मुण्डधारी, उप्पाउ होणअर्जनोपायविकला एक - एका अपरा असहाया णारी- स्त्री इउ - अहं, भिषा[खारी-भिक्षुकस्त्वम् अहर्निशं विषं खाहिभक्षयसि, अतः हमारौ- अस्मदीया का गतिरवस्था किल निश्चयेन भवित्रौ ॥ षडमुखधारिणो बालस्य बडतरमत्यावश्यकं च भक्ष्यमपेचितमहं निमहाया अजनासमर्था स्त्री, वं चाहशिं विषभोजनेनैव स्वस्य दृप्तिमुत्पादयस्थतोऽस्मदीया का गतिभविष्यति तन्त्र माने इति महादेवं प्रति पार्वतीवाक्यं । पूर्वार्द्ध ११.। १ वासः (A), वास (B). १ कुमारः (A), कुमारा (B). इस (B). ४ पाच (A), उवाच (B & C). ५ मुइ (B), मुबि (C). हिसि (A), निसं (C). .चार (B & C). ८ विसं (A), विशं (E). ( भिषारी (E). १. गनिर्भविनी (A), गनिम्भवितो (B & C). ११ हामारी (C). ११ ११० (A). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy