SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णहत्तम्। इंद उबिंदा' एक्का करिज्जसु घउ अग्गल दह णाम मुणिज्जसु । सम'आइहि सम अक्षर दिजसु पिंगल भण उबजाइहि किजसु ॥११८॥ [अलिल्ला] सष्टा ॥ शुभेति मधुररस एव प्राशयसूचकः ॥ नरेंद्रो अगणः, पयोधरो जगणः, कर्णी दिगुरुः । (G). ११७ । उदाहरति । स्वधर्मचित्ता गुणवन्तः पुत्राः खकर्मरतं विनीतं कसत्रं । विशुद्धों देशो धनवटेहं कुर्वते के वर्वराः स्वर्गहम ॥ विशुद्धो रा[रो]गादिहीनः । (0). ११७ । उपेंद्रवामुदाहरति, सुधमेति । सुधम चित्तासुधर्मचित्तं गुणमंत पुत्ता - गुणवत्पुत्रं सुकम्म रत्ता-सुकर्मरतं पत्यादिशुश्रूषाकर्मण्यासमिति यावत् विणा-विनीतं कलत्ताकलत्र। बिसुद्ध देहा- रोगादिरहितः देहः धणमंत-धनवत् गेहा-गेहं, एतत्सर्वं यदि भवतीति शेषः, तदा के बब्बरावर्वराः मग्ग हा-बर्गस्नेहं कुणंति-कुर्वति, अपि तु न कोऽपौत्यर्थः ॥ सर्वपदार्थविकलकस्थि] कस्यचिदिदं वाक्यम् । ८४ । उपेंद्रवज्रा निहत्ता । (B). ...। १९७। पथा। सधर्म चित्तं गुणवंतः पुत्राः सुकर्मरक्तं विनतं ११८। This iloka is not found in (A) and (B). १ उपेन्दा (C). र एक (C). बरौजा (0). " परिजह (C). ५ सव (C). पनाइ (0), उपजार कति (E). . सुपिज्जह (0). ८ (E). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy