SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णतम् । जंहा, भत्ति पत्ति पात्र भूमि कंपिचा टप्पु खुदि खेह' वर कंपिचा । गोल रात्र जिमि माण मोलिश्रा कामरू' रात्र बंदि छोलि' ॥ १११ ॥ सेनिका । ४२३ चत्वारोऽन्तलघुचिकलवाचका:, [Vide श्लोक १९, p. 27. Ed.] जोहल : पञ्चकलो मध्यलघुः । (C). ११० । अथैकादशाचरचरणस्य वृत्तस्य व्यशौत्युत्तरषट्शततमं ६८३ भेदं सेनिकानामकं वृत्तं लचयति, तालेति । श्रादौ ताल बंद - तालनन्दाभ्यां ततः समुद्द तूरा - समुद्रतूयि[भ्यां] गुर्वादिचिकलगणाभ्यामित्यर्थः ततश्च जोहलेन मध्यलघुकेन रगणेनेति यावत् एडं - एतत् सेणिश्रा – सेनिकानामकं बंद - वृत्तं पूरा - पूर्य्यतां । श्रच च प्रतिपदं गारहा [इ] अक्खरा – एकादशाचराणि जाणिश्रा – ज्ञातव्यानि, एत्र - एतत् पात्र रात्रनागराजः जंपि[ प ] – जल्पति ॥ यदा एकादशाचरातेत्येकं पदं वा वृत्तविशेषणपरतया गारहाहूँ इति चरणो जो [यो] जनीयः । श्रत्राचरकथनमनतिप्रयोजनकतथा पद्यपूरणायेति बोध्यम् । गुरूत्तरेः पंचभिर्गुर्वादिजिकलगणै रचितचरणण सेनिकेति निष्कृष्टार्थः। (E). ११० । तालेति । तालनन्दाभ्यां समुद्रतूर्याभ्यां जोहलेन छंद एतत् १११ । (E & F' ). (B & C ). ८ १०९ (A), ७८ (E). ९ सुसेनिका (A). For Private and Personal Use Only १ टप्पि (A), ढप्य (B & C ). २ खुशि धूलि (B & C ). ३ गौड़ ४ जिणि (A). ५. कामरूप (B). ( बंधि (A). ० छोडिचा BANCO
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy