SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४२• www.kobatirth.org प्राकृतपैङ्गलम् । दिन 'बर जुन लहु 'जुअलं पत्र' पत्र पालि बल । चउ पत्र चउ बसु' कल* दमणच फणि भण ललित्रं ॥ १०८॥ १०७ । उदाहरति । रण्डा रण्डा दौचिता धर्मदारा रम्यं [म] मांसं खाद्यते पौयते च । भिक्षा यो[भो] ज्यं चखण्डञ्च शय्या कौलो धर्मः कस्य नो भाति रम्यः ॥ बन्धुहीनत्वमत्र तु लक्ष्यते मैव दौचिता यथाविधिग्टहीतमन्त्रा धर्मंदारत्वं प्रापिता, भोच्यं किम् इत्यादिकांचायां भिचालम्भमित्यर्थः, कौलो धर्मः शाक्तशास्त्रविषयोक्तधः । कर्पूरमञ्जय भैरवानन्दस्येयमुक्तिः । (c). १०० । शालिन मुदाहरति, रण्डेति । चंडा परमकोपवती दिक्खिदा - दौचिता शाक्तशास्त्रोक्तविधिग्टहीतमन्त्रेति यावत् रण्डा - विधवा धम्म दारा - धर्मपत्नी, मज्जं - मद्यं पिजिए - पौयते, मंसं श्र[ श्रा] - मांसं च खन्नए खाद्यते । भिक्खा - भिक्षा - Acharya Shri Kailassagarsuri Gyanmandir - भोष्णं – भोज्यं चर्मखण्डं च सेज्जा - शय्या, एतादृशः कोलो - कौल: वंशपरंपरा परिप्राप्तः शाकतंच विशेषोक इति यावत् धम्मो धर्मः कस्म · कस्य रम्मी - रम्यो नो भाति ॥ श्रपि तु सर्वस्यापीत्यर्थः । कर्पूरमंजरीमाटकस्थं कापालिकभैरवानन्दस्य राजानं प्रति वाक्यमिदम् । ७४ । शालिनी निवृत्ता । (E). १०८ । १ द्विज (F). २ लघु (F). ् Dropt in (B). ४ वच्च (A). ५. बल (A ). ( भय फणि (A), मण फणि ( B & C ). o भणिजं (A & C), पाणिं (B). = १०९ (A), ०५ (E). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy