SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रारत्तम्। J भावात् उर्वरितमात्रापंचकं द्विगुर्वकलघुरूपमंत्यलघोः पूर्वक्रमेण स्थाप्यमेवं च यत्र प्रथममेको लघुस्ततो गुरुदयोत्तरमेको लघुः पतति, मोऽस्य षष्ठो भेदः [1551]। एवमस्य द्वितीयो वर्णः प्रथमगुरुस्तदधो लघुः स्थाप्यस्तस्याये उपरितनमादृश्याद्-गुरुलघू स्थाप्यौ पश्चादुर्वरितं मात्रादयमेकगुरुरूपं स्थाप्यम्, एवं यत्र प्रथमं गुरुलघु ततोऽपि गुरुलघु एवंभूतोऽस्य मतमो भेदः [5151]। एवमस्याद्यो गुरुः * * * लघोरग्रे उपरितनमादृश्यालघुगुरुलघवः क्रमेण स्थायाः, उर्वरिता चैका मात्रा लघुरूपा पश्चात् स्थाप्या, एवं यच प्रथमं लघुत्रयं * * * [15] । * * * अस्य चतुर्थी वर्णः प्रथमगुरुस्तदधो लघुः स्थाप्यस्तस्थाग्रे उपरितनमादृश्यादेको लघुः * * * गुरदयरूपं पश्चात् स्थाप्यम, एवं यत्र प्रथमं गुरुवयं ततो लघुदयं पतति, एवंभृतोऽस्य नवमो भेदः [ss ॥]। एवमस्य प्रथमो वर्णः प्रथमगुरु * * * [उपरितनमादृध्यादेकोगुरुस्ततो लघुइयं देयम्, उर्वरिता चैका माचा चैकलघुरूपा पश्चाद्देथा, एवं च यत्र लघुदयोत्तरमेको गुरुस्ततो लघुदयं [nsn]] * * * ( Here an entire leaf is missing.) यस्य गुरोरधः, यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम् ॥ तावद्दद्यागुरूनेव यावत्सर्वलघुर्भवेत् । प्रस्तारोऽयं समाख्यातः छंदोविरतिवेदिभिरिति ॥ (E). १४। अथ भेदखरूपज्ञानोपयोगिनं प्रस्तारं लक्षयति। पढ । प्रथमगुरोरधास्याने लघु परिस्थापयताल्पबुद्धयः । पश्चात् सदृशी मदृशौ पंक्तिर्वरिते गुरुनधन देहि [दत्त ॥ श्रच स्पष्टः प्रकारोऽन्यत्रोक्तः - For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy