SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राकृतपैङ्गलम् । पाप-पापात् परिहर ॥ कंचिन्महापापकर्मासक्तं प्रति कस्यचिन्मित्रस्योपदेशवाक्यमेतत् । सुमुखौ निवृत्ता । ७० । (E). १०३ । यथा। प्रतिचलानि यौवनदेहधनानि स्वप्नमोदरोबंधुजनः । अवश्यं काल पुरॊगमनं परिहर बर्बर पापे मनः ॥ (G). १०४ । चामरं काहलयुग्मं हारलघुयुगं तथा प्रियते । कर्मगणाः पदान्ते क्रियन्ते दोधकच्छन्दः फणैन्द्रेण भण्यते ॥ चामर गुरुः, काहलं लघु युग्मं तयोर्युग्ममित्यर्थः, हारः लघुयुगं । हार लहू जुन जुग्ग धरौजे इति पाठः सुगम एव । अत्र यद्यपि बन्धुछन्दमा महाभेदस्तथापि छन्दस्तदेव नामान्तरेण अन्यमुनिनोकमिति दर्शितं । केचित्तु चामरकाहलयुग्मादौनामत्र नियमः, न तु क्रमतस्तात्पर्य, तथा च हरत दुरितं देवमुरारिरित्यादिकमपि दोधकच्छन्द एवेत्याहुः । (C). . १०४ । अथैकादशाक्षरचरणस्य वृत्तस्यैकोनचत्वारिंशोत्तरचतु:शततमं भेदं पुनरपि दोधकमेवेति नामांतरेणाह, चामरेति । पत्र प्रथमं चामर-चामरं गुरुरिति यावत् काहल जुग्ग- काहलयुगं काइलो लघुस्तन्नु[]गमित्यर्थः, उबीजे - स्थाप्यते, ततश्च हारहारो गुरुः लह- लघू हारानन्तरं द्वौ सधू इत्यर्थः जुत्र-जु[]गं वारद्वयमित्यर्थः एको गुरुस्तदनन्तरं लघुदयमिदं वारदयमिति परमार्थः, तत्थ - तथ्यं तथा वा धरौजे-धियते। एवं सति भगणत्रयं सिध्यति, अन्यथा चामरकाहलयुगानन्तरं हारनघुदयमात्रोया हतीयभगणलाभाड्डांतप्रलपितत्वापत्तिरित्यसत्तातचरगोपदिष्टव्याख्योपदेशो निर्मत्सरैः सुधीभिर्विभावनौयः। पत्र अंत For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy