________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
प्राचतपैङ्गलम् । जहा, अइचल जोब्बण देह धणा
सिविण सोअर बंधु अणा। अबसउ काल पुरी गमणा परिहर बब्बर पाप मणा ॥ १०३ ॥ सुमुखौ ।
-
दीयते । युधिष्ठिरः . संकटं प्राप्नोति देवतलिखितं केन प्रोंच्छयते ॥ (G). - १०२। दिजवरो हारः लघुयुगलं बलयपरिस्थितं इस्ततलं । प्रदे कलाश्चतईभ जल्पति अधि: कविजनबल्लभा समुखौ ॥ विजवरो लघुचतष्कलां, हारो गुरुः, बखयं गुरुहस्ततलं चतुष्कलोऽन्तगुरुः । (C)..
१०२। अथैकादशाचरचरणस्य वृत्तस्याशौत्यधिकाष्टमततमं भेदं ८८० समुखौनामकं वृत्तं लक्षयति, दिबरेति। दिपवरद्विजवरचतुलध्वात्मको गणः ततो हार-हारो गुरुरिति यावत्, ततो बह जुमला - लघुयुगलं, ततश्च बलत्र- बसयोगुरुः, ततश्च हत्य अला- इस्ततलं गुर्वतः मगण इति यावत्, एवं· प्रकारेण यत्र चउदह [?] कल - चतुर्दश कलाः पत्र-पादे परिहित्र- परिस्थिताः, मो-मा [स]मही - सुमुखौ जाणज्ञायतां तत्मुमुखौनामक वृत्तं ज्ञेयमित्यर्थः, इति कबरकविवरः श्री-अधिः पिंगत इति यावत् जंपद् [?]जल्पति । ६८ । (E).
१.३॥ १ सिवणच (E). २ जणा (E). ९ १.१ (A), .. (E).
For Private and Personal Use Only