SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णवृत्तम्। se दिअबर हार' पलिया पुणबि तहडिअ करित्रा। बसु'लहु वे गुरु सहिा अमिअगई धु' कहिा ॥१८॥ . ८८। द्विजवरहारप्रकटिता पुनरपि तथैव कृता। वसुलघुदिगुरुसहिता अमृतगुरु[गतिः] ध्रुवं कथिता ॥ द्विजवरचतुर्लघुः, हारो गुरुरेताभ्यां प्रकटिता, पादे गुरुदयमष्टौ लघवो भवन्ति । (c). ८। अथ दशाक्षरचरणस्य वृत्तस्य षणवत्यधिकचतुःशततमं भेदम् अमृतगतिनामक वृत्तं लक्षयति, दिप्रबरेति। दिघबर हार पत्रलिया-दिलवरहारप्रकटिता द्विजवरश्चतुर्लध्वात्मको गणः हारो गुरुस्ताभ्यां प्रकटितेत्यर्थः, अथवा प्राकृतभाषायां पूर्वनिपातानियमात् प्रकटितद्विजवरहारेति पत्रलिपा-शब्दस्य पूर्वनिपातं कृत्वा योजनीयं, पुणबि- पुनरपि तहटिन- तथैव संस्थाप्य द्विजवरहारौ दत्त्वेति यावत् करित्रा-कता। अथवा पूर्वानप्रकारेण करित्रा-शब्दस्य पूर्वनिपातं कृत्वा पुणबि करिश्रा तहडित्रपुनरपि कृततथास्थितिः कृता तथा तेन प्रकारेण दिजवरहारस्थापनप्रकारेणेति यावत् स्थितिर्यस्याः मा तादृशौति योजनीयम्। बसु लघु बे २ गुरु महिषा-वसुलघुद्विगुरुमहिता वसवोऽष्टौ, तथाचाष्टसंख्याकैर्लघुभिर्गुरुदयेन च युक्त्यर्थः, अमित्रगई - अमृतगतिः धुत्र-ध्रुवं कहिा - कथिता ॥ तदमृतगतिनामकं वृत्तं कथितमित्यर्थः । अत्र लघुगुरुजापकश्चरणोऽनतिप्रयोजनकत्वात् पद्यपूर रू। १ Dropt in (A). १ पुणुवि (C). ३ नहच्चिन (A), तहठिन्ध (B). ४ कहिषा (A). ५ बड (F). ६ पञ्च (B & C). ०६६ (A), ६५ (E). 52 For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy