SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णवृत्तम् । जहा, मुंडमाला गला' कंठित्रा' णाराा भुत्रा संठिा। बघ्घछाला किया बासणा चंडिबा पाउ सिंहासणा॥ ७७॥ महालच्छौं। माम प्रद्धेण - मासार्द्धन मामा परिमिताभिः पञ्चदशभिर्माचाभिरित्यर्थः दिठ्ठ- दृष्टा उपलक्षिता इति यावत् ते एतादृशाः तिमिश्रा - त्रयः जोहा गणा - योद्धगणा मध्यलघुरगणा इति यावत् यत्र पात्र- पादे हिनं- स्थिताः, तां महालक्षि- महालौं जाण - जानौहौति ॥ अत्र मात्राकथनं लोकपूरणार्थमेव । रगणत्रयरचितचरणा महालक्ष्मौरिति तु निष्कृष्टार्थः । ४३ । (E). . २६ । अथ नवाक्षरं त्रिष्टुप्[वृहतौ । दिडेति। दृष्टा योद्धगणास्त्रयो नागराजेन ये वर्णिताः । मामार्द्धन पादस्थितां जानीहि मुग्धे महालक्ष्मौ छंदः ॥ मासेति पंचदशमात्रपदां। योद्धा रगणः । (G). ७७। [उदाहरति] मुण्डमाला गले कण्ठिका नागराजोभुजामंस्थितः। व्याघ्रचर्मकृतं वासः चण्डिका पात सिंहासना ॥ कण्ठिका अवेयकम् । (c). ७७। महालक्ष्मौमुदाहरति, मुण्डेति । मुण्डमाला गला ००। १ गो (A), dropt in (F). २ कण्डिया (C). १ सखिया (C). * बच्चामा (A), वम्मछला (B & C). ५ सौहासणा (B & C). महालझौ (A). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy