SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३७० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राकृतपैङ्गलम् । भणउ सुबासउ' लहुसु बिसेस' । रइ चउ मत्तह भ लहइ अंत ॥ ६० ॥ जहा, गुरुजण भत्तउ# बहुगुण जुत्तउ * । जसु जि पुत्तउ सइ पुणवंत ॥ ६१ ॥ सुबास । ५८-५८ । अथ सप्ताचरमुष्णिक् छंदः । [चारि] हारेति । हारचतुष्टयं क्रियतां त्रयो गंधा दीयंताम् । सप्ताचरा स्थिता सा समानिका प्रिया ॥ हारो गुरुः, गंधो लघुः । यथा । कुंजराश्च लंति पर्वताः पतंति । कूर्मपृष्ठं कंपते धूल्या सूर्य श्राच्छाद्यते ॥ (G). ६०-६१ । भणामि सुवासं लघु परि[ सवि] शेषम् । रचयति चातुर्माचिकं भगणमन्ते ॥ सविशेषलघुकथनात् चातुर्मात्रिको स्तघुः कथ्यते तदनन्तरं भगण दूत्यर्थः । उदाहरति । गुरुजनभक्ता वधूर्गुणयुक्ता । यस्य जीवन् पुत्रः स पुष्यवान् ॥ तिन पुतेति पाठे त्रिपुत्र इत्यर्थ: । (C). ६०-६१। श्रथ सप्ताचरचरण वृत्तस्येकाशीत्युत्तर [वृत्तस्य द्वादशीतर] शततमं [११२ ] भेदं सुवासकनामकं वृत्तं लचयति, भणेति । यत्र चउ मत्तह – चतस्रः मात्राः चतुरो लघून् इत्यर्थः । अत्र • ९०-९१ । १ सरासउ (A), सुवास (E). २ लहु गुरु से सब (A), लड सविसेसण (B), लहु विसेस (E). ३ भणइ यत्तह (A), भ ल अन्तर (B), भणहि चन्द (C). ४ गुबजण जुत्तर (A), गुरुवण भत्त (B). ( जसु तिच (A), जसु विषय (B), जसू जिस (E). (B) सहि (C). ८ पुणमनल (A & C), पुणमन्त (B). र सरसा (A). (B). Dropt in ० सो (A), F For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy