SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रावतपैङ्गलम्। धनं सर बौत्र मणौगुण तोत्र। हई लहु अंत स मालइ कंत ॥ ५४॥ जहा, करा पसरंत बहू गुणवंत। पफुल्लिज कुंद उगो सहि चंद॥५५॥ मालती। ५२-५३ । खड़ेति। षड्वर्णबद्धवा भुजंगप्रयाता । प्राप्ता पादचतुष्टयं कथ्यतां शंखनारौ ॥ यगणद्वयं कार्यमित्यर्थः । यथा । गुणा यस्य शुद्धा वधः रूपमुग्धा । घरे [ग्टहे] वित्तं जाग्रत् मही तस्य वर्गः ॥ (G). . ५४-५५ । ध्वजः गरौ द्वौ मणिगुणस्तृतीये। स्थितो लघुरन्ते । मा मालती कान्ता ॥ ध्वज प्रादिलघुस्त्रिकलः, गरो लघुर्मणिगुणो हारः, तेनान्ते गुरुमधुर्लभ्यते । कान्ता कमनीया, मालती छन्दोनाम । उदाहरति । कराः प्रमरन्ति बहुगुणवन्तः । प्रफुल्लितं कुन्दं उद्यतः सखि चन्द्रः ॥ (C). ५४-५५ । अथ षडक्षरचरणवृत्तस्य षट्चत्वारिंशत्तमं भेदं मालतीमामकं वृत्तं लक्षयति, धत्रमिति । चत्र षडक्षरचरणे वृत्ते प्रथमं ध- ध्वजः लध्वादिस्त्रिकलो गण इत्यर्थः द्वितीयस्थाने च सर बौत्र- शरदयं लघुद्दयमित्यर्थः तौत्र- हतीये स्थाने इति शेषः खड अंत - लघ्वंतः लघुरते यस्य तादृश इत्यर्थः मणौगुण - मणौगुण: हारो गुरुरित्यर्थः दई -दौयते, इदं च यथायथं ५४-५। १ मणौगुण बंत (E). २ रई (A, B & C). ९ गुणमन (A & C). ४ कण्ड (B). ५ उगू (A & C), उगो (B). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy