SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३६० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राकृतपेकुलम् । खडा' बम् बद्धो भुश्रंगार पत्रो" । पत्रा पात्र चारी कहौ संखणारी ॥ ५२ ॥ जहा, गुणा' जस्त सुद्दा बहू' रुअमुद्दा । ० घरे बित्त जग्गा महौ तासु सग्गा ॥ ५३ ॥ संखणारौ । मंथा - मंथानं बुझ्झ - विद्धौति वा व्याख्येयं तगणदयचरणे मंथान इति तु निष्कृष्टार्थः । वर्णवृत्ते चात्र मात्राकथनं पद्यपूरणार्थमेव । १८ । मंथानमुदाहरति, रात्रा इति । जहा - यत्र रात्रा - राजा बुद्ध - लुब्धः पंडीत्र - हे पंडित मुद्ध - मुग्धः हो - भव । हो इति देशौयं भवेत्यर्थं प्रसिद्धं । कित्तौ कोि करे रकख - रचख, सो बाद - [तं वादं] उप्पेक्ख - उपेक्षख ॥ यत्र राजा कृपणस्तत्र विवदतं [दमानं ] जनमुपेच्य पण्डितेनापि त्वया निजको र्त्तिमिच्छता मूर्खेण भवितव्यमिति कस्यचित् पण्डितं प्रत्युपदेशः । मंथानो निवृत्त: । १८ । (E). 1 ५०-५१ । कामेति । कामावतारस्यार्थेन पादेन । मात्रा दश शुद्धाः मंथामः स बोध्यः ॥ कामेति तगणदयं पाद दूत्यर्थः । [ यथा] राजा यत्र लुब्धः पंडित भव मुग्धः । कीर्त्ति करे रच संवादम् उपेचख ॥ (G). For Private and Personal Use Only - ३ भुजंगा ५२-५३ । १ रसा (B), 'छ'च्या (C). २ सुद्धा (A), बडा (C). (E). ४ पचडा ( A & C ). ५. सकवणारी (A & C). मुला (A). • Dropt in (B), बहु (F). ८ जग्गे (A), लम्मा (B). ९ तस्तु (A & B), नारू (E). १० सम्मे (A).
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy