SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५४ प्राकृतपेङ्गणम् । बस चारि मुद्धि' घारि। बिसि हारि दो स सारि' ॥२६॥ जहा, देउ देउ सुभ्भ देउ। ___ जासु सौस चंद दौस ॥ ३० ॥ घारौ। २९-३० । वर्षाश्चत्वारः मुग्धे धारिच्छन्दः । द्वौ हारौ देहि परिष्कृत्य ॥ गुरोरनन्तरं लघुरिति परिष्कारः । उदाहरति । देवदेवः शुभं ददातु । यस्य शिरसि चन्द्रो दृश्यते ॥ (C). २६-३० । अथ चतरक्षरचरणवृत्तस्यैकादनं भेदं घारौमामकं वृत्तं लक्षयति, बल चारोति। अवहटभाषा]यां पूर्वनिपातानियमादन्यथानुपपत्या स-शब्दस्य हार-शब्दस्य च पूर्वनिपातं विधाय योजनौयं, तथाच यत्र चतुरक्षरचरणे वृत्ते म दो सारि - सदिम जारं हारि बिलि- हारद्वयम् । हारो गुरुः तवयमित्यर्थः । एवं प्रकारेण बल चारि - वर्णचतुष्टयं भवति, हे मुद्धि-हे मुग्धे सा धारि-तहारौनामकं वृत्तमित्यर्थः ॥ अयमर्थः, शरशब्दो लघुवाची हारशब्दश्च गुरुवाचौ, तथाच शरदयसहितं हारद्वयं यत्र भवत्येतस्यायं भावः - प्रथमं गुरुस्तदनंतरं लघुः पुनः गुरुः पुनस्तदनंतरं लघुः कर्त्तव्य एवंप्रकारेण चत्वार्याक्षराणि घारौछन्दसि प्रतिचरणं कर्त्तव्यानि, रगणानन्तरं लघुः कर्त्तव्य इति २९-३०। १ सुड (A). २ दोस मारि (A, B & C). मुम्भ (B & c), सूम (E). ४ दौस (B). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy