SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०० प्राकृतपैङ्गलम् । सारु रह । गो बि रेह' ॥६॥ जहा, संभु देउ । सुम्भ देउ ॥ १० ॥ सार। ताली र जाणौर । गो कणा' तो बणा ॥ ११ ॥ जहा, तुम्हाणं अम्हाणं । चंडेसो रक्खें सो॥१२॥ ताली। ७-८। लगो[६]ति । लघुगुरू यत्र । मही कथ्यताम् । उदाहरति । सतौ उमा । रक्षतु युस्मान् ॥ (G). ६-१० । मार एषः। गो गुरुः रेखा लघुः ॥ उदाहरति । शम्भुर्देवः । सुखं ददातु ॥ (0). ८-१० । यचरपादवृत्तस्य तौयं भेदं मारुनामकं वृत्तं खचपति, मार्विति। यत्र यक्षरचरणे वृत्ते पूर्व गो-गुरुस्तदनन्तरं रेह-रेखा लघुरित्यर्थः पतति, एह-एतत्मारु मारनामकं वृत्तमित्यर्थः ॥ विशन्दोऽप्यर्थकोऽत्र पादपूरणार्थमेव । अथवा गोगुरुः रेह-रेखा एवं प्रकारेण यत्र वि-अक्षरयात्मकं पदं भवति एह- एतत्मारनामकं वृत्तमिति व्याख्येयम् । मारूदाहरति, मंन्विति। एउ-देवः संभु-शंभुः शिवः । सुम्भ - शुभं देखददात मिदिति भेषः ॥ मारु निवृत्तम् । यचरवृत्नं गतम् । (E). ६-१० । मेति । मारु एतत् । गुरुरपि रेखा ॥ गुरुलघुयुक्त मारुनामकमित्यर्थः ॥ [यथा] शंभुर्दवः । शुभं ददातु ॥ (G). .-११। १ एड (B & C). १ देह (A), रेड (B & C). ३ ए (A & E). . सुक्ल (A). " सार (A). ( कथो (E & F). . वयो (E & F). तुह्माणं (A). पक्षाणं (A). १० चेंडेसो (F). ११ रक्लो (C). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy