SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रारत्तम्। इति लघुजितापठनात् एकारयुकत्याच, म इत्यस्य लघुजिकापठनालघुत्वं, हिकारम्य पादान्तगत्वागुरुत्वम्, एकएव परेशब्दो लघुः कार्यः। (c). । जहा - यथा, एतदुदाहरतीत्यर्थः। अरेरे इति। अरेरेहेहे का-कृष्ण, उगमग - इतश्चेतः पार्श्वइये पलतीत्यर्थः, कोटि-सयां, पाय - नावं, बाहि-चालय, कुगति-- माग]नि जलमरणजन्यं नरकं, ण देहि-मा प्रयछ । तर एहि पद संतार दे - त्वमस्या नद्याः पारगमनं दत्त्वा, बद् प्राषिनयनादि वाकसि नद-रहाण । पत्र प्रथमचरणे रेरे दस्यतरदयं बरापठितम् एकं दौर्घ बोध्यम, अन्यथा दोहाप्रथमचरहे अयोदभमाचोक्त्या दितीयरेकाराय मात्रायाधिक्यात् छन्दोभापत्तिः। एवं द्वितीयचरणे उगमेत्यक्षरत्रवं एक इखरूपं, देहौत्वचरइयमेकं दीर्घरूपं बोध्यम्, अन्यथा दोहाद्वितीयपरणे एकादप्रमात्राणामुकत्वात् [ङग मेति मात्रादयाधिक्यात् देशोत्येकमात्राधिक्याच छन्दोभङ्गः स्यात्। बतीयचरणे च एौति केवलकारः, देश इति दकारयुक्रश्च, दावपि जिकामधुपम्तिो सध बोधौ, अन्यथा दोहारतीयचरणे त्रयोदशमात्रोत्या मात्रादयाधिक्यात् छन्दोभङ्गः प्रमज्येत । प्रिया लघुपठनं गुरुपदेशाहोध्यमित्यस्मत्तातचरणोपदेशः सुधौभिविभावनौयः । ८ । (E). । रेरे वास्य कृष्ण नावं त्यजान्दोलनं कुगतिं न देहि । बमस्या नद्या सन्तरणं दत्त्वा यदपेक्षसे तङ्गहाण ॥ ८ । (G). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy