SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रारत्तम्। पयोधरं सुभगे सुभगवति क्षणद्धं क्षणं स्थिरं कृत्वा मनः, यदि रागो वर्त्तते अनुसर चचियमावष्य कृत्वा हि छन्दो भामि यथा स्वस्खति कृणं। वे पाल्ये प्रथमतः तरगावहिताः स्थिताः गजरथाः पदे प्रमरन्ति धरा गुरुं सन्नौ कृत्य धारय यदि या जा]गरहान निरुच्यते, दशगणयुक्तं चतुःसन्धिषु चत्वारिंशगृहं भण मदनटई। यदि वास्तवो रागो भवति, तदा क्षत्रियं राजानमनुसर। राजात्र प्रस्तार एव, अहमपि तत एवाकृष्य वहिःकत्य भणामि यथर्मपरिशोधनं कृत्वा सुखयति तथेदमपि । तत्र गणव्यवस्थामाह वे इति, आदौ लघुदयं, तुरगराजरथाब्दाश्चतुष्कलवाचकास्तच गण धराः पर्वताः स्थिराः कार्या इति भावः । अन्ते गुरुदयः, आदिमलघुद्वयं, चरमगुरुवरणान्ने पततौति, तदिदमुक्त संगणयुक्त सन्धिपदं, चत्वारिंशद्गृहं चत्वारिंशत्स्यानं चत्वारिंशत्कलमित्यर्थः । अयमर्थः चतुष्कलाः दश गणः का- अन्ते गुरुरादौ च लघुदयम्, इदन्तु बोध्यमादौ लघुदयस्य न नियमः । (C). २०५ । अथ मदनरहनामकं वृत्तं लक्षयति पित्र भणई ति। हे सहा सहाब - सुभगस्वभाव पित्र- प्रिय शिष्य, जदू - यदि रात्र-रागः पठितं वा इच्छा बिवत्तिउ-विवर्त्तते विशेषेण वर्त्तत इत्यर्थः, तदा खत्तित्र-क्षत्रियं प्रस्तारम् अणुसरि - अनुमृत्य, चत्रिय इति प्रस्तार सौ पूर्वाचार्याण, पत्रोहरु-पयोधरं मथगुरुं जगणं पेलि - प्रेरयित्वा प्रस्तारानुसारेण जगणमेत: छंदमो दूरीकत्येत्यर्थः, पच जगणो न देय इति भावः । छंदददं छंदः कहिहि]कए बहि- निष्कायित्वा वहिः अर्थात् For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy