SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मात्रावृत्तम् । -- Acharya Shri Kailassagarsuri Gyanmandir न तं परिहर, म न दोषायेत्यर्थः । माचासंख्यामाह, दशानां ये चिंशद्भवति पुनरपि दयं देहि, एवं द्वात्रिंशन्मात्रा भवन्ति । एवं पदं [र] चतुञ्चरणान् परिस्थापय इति सुकविः फणिपतिर्भणति । (C). ३२५ - २०२ । श्रथ जलहरणनामकं वृत्तं लचयति कि पढमेति । अहि-यत्र सबपत्र – सर्वपादेषु पढम - प्रथममादौ किश्र - कृताः मुणि दिश्रगण - मुनिदिजगणा: मुनयः सप्त तत्संख्याता: चतुर्लघुकगणा दूत्यर्थः पलटू - पतंति पर हि - अनंतरं सप्तद्विजगणोत्तरमिति यावत् दिन सगण - देहि सगणं, एवं दह बसु पुणु रस दशसु मात्रासु वसुषु भ्रष्टसु मात्रासु पुनः रसेषु षट्सु मात्रासु इत्यर्थः पुनर्वसुषु इति शेषः, अन्यथा द्वात्रिंशन्माचानुपलब्धिः, बिरद्द करे - विरतिं कुरु । दह तिगुण - दश चिगुणिताः त्रिंशदित्यर्थः कल कला : करहि — कुरुष्व, पुणबि - - पुनरपि ठब जुअल – स्थापय युगलं कलाया इति शेषः, तथाच द्वात्रिंशन्माचाः स्थापयेत्यर्थः । एम परि - एवं परि एवं परिपाव्या उबड चउ चरण स्वापय चतुश्चरणान्, श्रच च जदू - यदि पल कबड गुरु - पतति कदापि गुरुः यदि सगणांतर्गत गुर्वतिरिक्तोऽपि गुरुः पतति, सगणातिरिक्तोऽपि गुर्वादिर्मध्यगुरुर्वा गणः पततौति यावत्, त[दा] कबड ण परिहरु - कदाचिदपि मा परिहर, तदा तमपि दत्त्वा द्वात्रिंशन्मात्रा : प्रतिचरणं देयाइत्यर्थः । एवं च द्विजगणषङ्का [स्या]दौ मध्ये ते वा गुर्वादि मध्यगुरुं वा एकं गणं दत्त्वा श्रं च सगणं दत्त्वा द्वात्रिंशन्मात्राः For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy