SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१० प्राशवपेङ्गलम्। १८४ । दुर्मिखामाह [चिभंगौमाह] । पढम इति ॥ प्रथम दगविरतिरष्टस्खपि विरतिः पुनर्वसुविरतिः, अंते गुरुः शोभते, त्रिभुवनं मोहयति सिद्धवाः वाघयंति वरतरुणम्। यदि पतति पयोधरः किमपि मनोहरो इरति कलेवरं तसु- [तस्य] कवेः, त्रिभंगौच्छंदो अमितानंदं भणति फरेंद्रो विमखमतिः ॥ वसवोऽष्टौ, रसाः षट्, यदौति जगण: कविनाशकः, तस्मान कार्यइति भावः ॥ ६४ ॥ (G). १९५। उदाहरति । भिरकृतगिंग] गौर्यङ्गि हतानङ्गं पुरदहनं सतफणिपतिहारं त्रिभुवनमारं वन्दितभमानं रिपुदहनं । सुरसेवितचरणं मुनिगणशरणं भवभयहरणं शवधरं मानन्दितवदनं सन्दरनयनं गिरिवरशयनं नमत हरम् ॥ बंदित छारं तिलकौशतभस्मानमित्यर्थः । (C): १९५॥ अथ चिभंगौमुदाहरति सिर किजिन इति। भिरःहतमंगं गौर्यद्धांगं हतानगं त्रिपुरदि]हनं कृतफणिपतिहारं विभुवनमारं वंदितभमानं रिपुप्रीमथनं। सरसेवितवरणं मुनिगाभरणं भवभयहरं त्रिभुशू अधरं, सानंदितवदनं सुंदरनयनं गिरिवरजयनं नमत हरम् ॥ (E). १६५। यथा ॥ सिरेति । शिरःकृतगंमं गौर्यौंग हतानगं पुरदहनं कृतफणिपतिहारं त्रिभुवनसार वंदितभस्मानं रिपुमथनं । सरसेवितचरणं मुनिजनभरणं भवभयहरणं शूलधरम, आनंदितवदनं संदरनयनं गिरिवरशयनं नमत हरम् ॥ ८५ ॥ इति चिभंगी । (G). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy