SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३१२ प्राज्ञतपेङ्गलम् । १९४ । अथ त्रिभङ्गी । प्रथमं दशसु रहणं, अष्टखपि रहणं, पुनर्व्वसुरहणं रसेषु रहणम् अंते गुरुः शोभते, महि[हों] तवं मोहयति सिद्धेः सरो भवति बरतर [र]णं । यदि पतति पयोधरः किमिदं मनोहरं हन्ति कलेवरं तस्य कवेः त्रिभङ्गोच्छन्दः सुखानन्दं भणति फणीन्द्रो विमलमतिः ॥ दशसु मात्रासु रहणं विश्रामः एवमग्रेऽपि, इत्थञ्च द्वात्रिंशन्माचः पादो भवति । अन्तिमो गुरुरपि तदन्तःपाती, सिद्धेर्द्धनादिसिद्धेरिव[र्वर] तरुणं सरो भवति छन्दसो विशेषणम्। श्रत्र जगणो न देय इति । सुखेन दुःखासंभेदेनानन्दयति इति सुखानन्दम् । अत्र सर्व्वेऽपि चतुष्कलाः कार्य्या इति सम्प्रदायः । (C). -- १८४ । श्रथ त्रिभंगीनामकं वृत्तं लचयति पढममिति । पढमं - प्रथममादौ दह - दशसु मात्रास्खिति शेष:, श्रयेऽपि यथायोग्यं योजनीयं, रहणं - विश्रामः, ततः श्रट्ठह - अष्टसु मात्रास्वित्यर्थः विश्रामः, ततः रमरहणं - रमेषु षट्सु तथाच रससंख्योपलचितासु षट्सु मात्रासु इत्यर्थः रहणं विश्रामः एवं द्वात्रिंशन्मात्रा : प्रतिचरणं पतंतौ[ति] शेषः, अंते – पदति गुरुः सोहर - शोभते, कर्त्तव्यास द्वात्रिंशन्माचासु अंतिममात्राइयमेकगुरुस्वरूपं कार्यमित्यर्थः, तत् तिभंगौछंदं- त्रिभंगी छंदः तिबण मोह – त्रिभुवनं मोहयति, महि अक्ष इति पाठे महौतलमित्यर्थः, अस्मै सिद्धः बरतरुणं - तरुणवर : लोकनेत्यर्थः सराहद्र – श्लाघते । अत्र यदि पत्रोहरु - पयोधरः मध्यगुरुर्जगणइत्यर्थ: पल – पतति, तदा किमद् मणोहरु - किमपि मनो - Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy