SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रारत्तम् । ३०५ वैरितरुण यदा भैरवो भेरवीवरः भेरौरवः] पतति मयां लुठति पौद्यते रिपुभिरस्त्रुश्यति यदा बौरहम्बौरश्चखति ॥ सहइत्यादौ शत्रणामित्यर्थः । (ख). १९०। अथ लोलावतोमुदाहरति, मब अरि घरेति । जखण बौर हमौर चले - यस्मिन् क्षणे वौरहौरचलितः, तस्मिन् क्षणे इति शेषः सर्व[व] अरि घर-मर्वारिग्रहेषु अगि- अनिः धह धइत्यजानुकरणं कद-] कृत्वा जल-ज्वलति, दिग मग णह पह - दिमार्गः नभःपथः अणलभरे- अनलभूतः अमिना परिपूर्ण इत्यर्थः जात इति शेषः, धण थण हर जघण देवाब करे-धनिस्तनभरजघनदत्तकरः धनिनौनाम परिविबद्धवानां स्तनभरे जघने च दत्तः करो येन स तादृश इत्यर्थः पाइकपदातिः सब दौस पमरि - सर्वदिचु प्रसृत्य लुरद - चलति, भेरव भेरित्र सद्द पले-भैरवभेरौशब्दः पतति, भत्र लक्वित्र थकित्र-भयनिलौनस्थगितः बेरि तरुणि अण-वैरितरुणौजनः महि खुद-मयां विचेष्टते, पिट्टर - ताड़यति खेदयतीति भावः, रिउ सिर टुहिप-रिपुशिरांमि त्रुटति ॥ (B). . १९०। मवेति ॥ सर्वरिपुग्रहेषु अनिर्मगति धगधगशब्द छत्वा, नास्ति पंथा दिग्मागेषु अनलो भृतः, सर्वदेशे प्रसरंति पदातयः, लुठंतीनां रिपुग्रहिणीनां स्तनभरो जघनं विधा करोति ॥ भयेन निलौनः स्थगितो वैरितरुणौगो भैरवे भेाः शब्दे पतिते मयां खुटति पिट्टयति देहं शिरस्खुटति यत् क्षणे वीरो हंमौरचलितः ॥ ४० ॥ इति चौलावतौ ॥ (G). 39 For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy