SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६० पालवङ्गलम् । निर्वाह कार्य: । एतदेव स्पष्टथितुमाइ यस्मिन्निति, एतच्छन्दषि जगणभगणकर्णगणा न पतन्ति । जगणे मध्यगुरुः, भगण धादि: गुरुः, को दिगुरुः, एतेषां निषेधाश्चतुष्कलेषु मगणविप्रगणाव [व]शिष्यते । (C)... -- . १८३ । अथ सिंहावलोकनामकं वृत्त्वं स्वचयनि गा विवि। पत्रह पत्रं- पादे पादे गण विप्प सगण - विप्रगणमगणौ धरि -धृत्वा, इंदबरं-छंदःश्रेष्ठं सिंह लोह-सिंहावलोकं भण, तसु-तस्मिन्, न जगण: न भगण: न कर्णगणः। जगणे मध्यगुरुर्गणः, भगणो गुर्वादिर्गणः, कर्ण गुरुदयात्मको गणः, एते तत्र न पतीत्यर्थः, इति मात्र भण-नागः भणति । हे गणि अणगुणिजनाः ययमिति शेषः] मण बुझझड - मनसि बुध्यध्वम् ॥ त्र विप्रमगणयोः क्रमिकयोः समुदितयोर्वा स्थापने न नियमः, किंतु प्रताभ्यामेव व्यस्तममस्ताभ्यां पादे षोड़शकलाः पूरणीयाः, एताभ्याप्रतिरिक्तश्च गणो न देयः । अतएवोदाहरणे प्रथमपादे जमि]गणचतुष्टयेनैव षोडशमाचाः पूरिताः, द्वितीयचरणे च प्रथमविप्रइयमनतरं सगणदयमित्युभाभ्यामेव षोड़शकलाः पूरिताः, बतौये च पुनः सगणचतुष्टयेनैव पूरिताः, * * * न त्वन्यो गणो दत्तः, न त्वेतावेव क्रमिकसमुदिताविति द्रष्टव्यम् । (E). १८३ । विमेति ॥ विप्रमणं सगणं कृत्वा पदे पदे, भण सिंहावलोकित[कन] छंदोवरं । गुणिगणा मनसि जानौत, नागमणितं, नास्ति जगणो न भगणो न कर्णगणः ॥ विप्राश्चतस्रो मात्रामगणोऽपि, ताभ्यां षोडशमात्राः प्रतिपादं कार्य इति तात्पर्यम् ॥ ८३ ॥ (G). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy