SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६२ प्रावतपैङ्गलम्। जहा, जसु हत्य' करबाल' बीपक्व कुल काल । सिर सोह बर छत्त संपुस ससि मत्त ॥१८॥ दीपक । (A, B, C & F). प्रथमं चतुष्कलस्ततः पंचकलस्तत एको लघुः प्रतिपरणं पतति, नहीपकनामकं वृत्तमिति फलितार्थः। कचित् कुंतत्ति तस मोति पाठस्तत्र अंते दांते एकं पधु कुरु, कुंतत्ति-कुंतवयं, तसु-तयोगतर्माधिककलघुकगणयोः मन्म - मध्ये कुरु इत्यर्थः । इदं प एकैकदखाभिप्रायेण, अन्यथैकैकपादे चतुष्कलत्रयस्थाभावादसंभवापत्तिरिति द्रष्टव्यं । प्रथमं यच चतर्माधिकस्ततः पंचकलत्रयं नतो सधुः प्रतिदलं पतंति, तदा [दौ]पकं वांछ इति दितीयपाठे निर्गसितार्थः ॥ (E). १८१। सिर इति ॥ शिरसि देहि चतुर्माचाः लघुमेकं कुब्बते। कुंतमेकं तस्य मध्ये दीपकं बुध्यस्ख ॥ शिरसादौ, कुंतः पंचकरणः ॥ ८१ ॥ (G). १८२ । उदाहरति। चस्य हस्ते करबालः प्रति विपनकुलकालः। शिरसि शोभते वरछत्रं सम्पर्णशशिवत् ॥ (C). १८२ । अथ दोपकमुदाहरति जस हत्थ इति । विपकव कुलकाल-विपचकुलकाल: करबालः खङ्गः जस हत्य- यस्य हस्ते, १८९। १ प (A). १ करवास्तु (F). रविथा (A), विष्पकनु (D), विष्यक्व (E), विपक्स (F). ४ सेध (A & B), मोष (C). मित्त (B), बाल (D & F). (१३ (A), २ (F). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy