SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माचारत्तम् । २८३ जहा, उच्चउ छात्रण' बिमल घरा तरुणौ घरिणौ बिणअपरा। बित्तक पूरल मुद्दहरा बरिसा समश्रा सुक्खकरा ॥ __ १७४ ॥ हाकलि । (A, B, C & F.) भगणवयमेव वा संस्थाप्य यदि दिजगणो दौयते अंते च गुरुर्दीयते, तदैवाक्षरषट्कं सगणभगणयोरक्षरचतुष्टयं च द्विजग[ण]स्य एकमक्षरं च गुरोरेवमेकादशाक्षराणि पूर्वार्द्ध प्रतिचरणं पतंति, उत्तरार्द्धपि चेदेवं दिजगणः स्थाप्यते तत्राप्येकादशाक्षराणि स्युः, तस्मादुत्तरार्द्ध सगणत्रयोत्तरं भगणचयानंतरं वा परस्परसंसृष्टैतत्त्रयानंतरं वा गुरुः प्रतिचरणं स्थाप्यते तदैवोत्तरार्द्ध दशाक्षराणि पतंति, एवं च प्रथमद्वितीयचरणयोईिजगणदानमंगोकृतपूर्व लक्षणकृता,* *तदनंगीकारेण चैतल्लक्षणमित्यस्मत्तातचरणोपदिष्टः पंथाः सुधौभिर्विभाव्यः। (E). १०३ । मत्तेति ॥ मात्राश्चतुर्दश पदे पदे एकादशवर्णैः । दशाक्षराण्युत्तरदले हाकलिच्छंदः कथय ॥ ७३ ॥ (G). १७४ । उदाहरति । उच्चोठानकं विमलं ग्टहं, तरुणौ रहिणै विनयपरा। वित्तेन पूर्ण मुद्राग्रह, वर्षासमयः सुखकरः ॥ उठानशब्दोऽङ्गानवाचौ, मुद्राग्रहं कोषागारम्। अत्र च यदि तदेत्यध्याहार्यम् । (C). "१७४ । १ उच्च छावण (A), उच्च उठाचण (C), उच्च छावणि (D & F). १हरा (A). ३ धरणौ (A), घरणी (F). ४ विणकरा (B & C). ५ परख (B & C). मुदंहरा (D), मूलघरा (F). ७ बरिचा (A), बरौसा (D). ८ (५ (A), ०३ (F). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy