SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मात्रावृत्तम् । Acharya Shri Kailassagarsuri Gyanmandir २६५ बिहू' दल ब पल बिप्पगण जोहल' अंत ठबेहु । मत्त इालिस' खंज पत्र दहगण* तत्य' मुणेह ॥ १५८° ॥ दोहा ॥ १५८ । एतदेव स्पष्टयन् विशेषान्तरमाह । द्वयोर्द्वयोर्नव पतन्ति विप्रगणा जोहलमन्ते स्थापय । मात्रा एकचत्वारिंशत् खञ्जायां पदे पदे यमकं कुरुत || द्वयोरिति पूर्व्वपदेऽपि तथेत्यर्थः, जोहलो मध्यलघुः पञ्चकलः । एवं क्रमेण खच्ायां प्रतिपादमेकचत्वारिंशमात्रा भवन्ति । यमकमनुप्रासः । (C). १५८ । अथ दोहावृत्तेन स्पष्टीकृत्य खंजां लचयति बिहु दलेति । बिहु दल - दयोर्दयोः प्रत्येकमिति शेषः णब बिष्पगणा - [नव] विप्रगणान् पल - प्रकटयत, अंत - पादांते जोहलु - योङ्कारं मध्यलघु रगणमित्यर्थः ठबेड – स्थापयत, एवं खंज पत्र - खंजापादे खंजानामकस्य वृत्तस्य चरणे इत्यर्थः एत्रालिम मत्त - एकचत्वारिंशन्मात्राः, दहगण दश गण्णणन् तत्थ – तथ्यं - मुणे - जानीत II (E). १५८ । लक्षणांतरमाह बिउति || दयोर्दलयोर्नव पतंति विप्रगणाः जोहणमंते स्थापथ । मात्रा एकचत्वारिंशत्, खंजापादे दश गणान् तथा जानौत || ५८ 1 (G). For Private and Personal Use Only १५ १ विल (F). २ जोहलु ( B, C & E). २ दुवे (1). चारिस (A), चालिस (B, C & E ). ५ पच जमा (C). ( नहि (A), तनि (C). ०५१ (A). This is different from the metre of the same name in the Sanskrit treatise of Pingala. Vide Ghosha's Compendium, p. 56. 34
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy