SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मांचाहत्तम्। अथ मुलण छंदः। (D). पढम दह दिजित्रा, पुणबि तह किज्जित्रा, पुणबि दहसत्त तह बिरइ जात्रा। एम परि बिबिहु दल', मत्त सततौस पल', राहु कह झुलणा' वापरावा ॥ १५६ ॥* परे तु लक्षणं वृत्तयेन कृतमितौदमुदाहरणानुरोधाद्विपादमित्याः । (E). १५४ । दोहया पुनस्तत् प्रकारांतरेणह ॥ छक्केति ॥ षट्कलमादौ स्थापयित्वा चतुष्कलान् पं[च] कुरु । अंते एक हारं दत्त्वा विपदोकंदः कथय ॥ ५४ ॥ (G). १५५ । उदाहरति । देवदानवाभ्यां दाभ्यामपि डोक्यमानं गिरिशिखरं कम्पितं, हयगजपदधातादुत्तिष्ठन्तीभि●लिभिर्गगनं अम्पितं ॥ ढोक्यमानं गम्यमानं, झम्पितमाच्छादितम् । (C). १५५ । अथ विपदौमुदाहरति दा (E). [Here evidently something has been left out by the scribe.--Ed.] १५५ । यथा ॥ दाणेति ॥ दानवदेवी दावपि मिलितौ गिरिवरशिखरं कंपितं । हयगजपादघातैरुत्थिताभिधूतिभिर्गगनमाच्छादितम् ॥ ५५ ॥ इति विपदौ ॥ (G). १५६ । श्रथ झुलणनामकं वृत्तं सक्षयति पढम दहेति । जह-यत्र, बिर - विरतिः पढम-प्रथमम् श्रादौ दह १५। १ नर (E). .उस (E). १ल (D). Dropt in (E). " भाग (F). रा dropt in (F). . * This sloka and the next are not found in (A, B & C). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy